SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० २ स्पर्शद्वारनिरूपणम् ५८१ तृतीयस्याः वालकापभायाः पृथिव्या नरकादिविषये, द्वित्तीगस्याः शर्कराप्रभायाः पृथिव्या नरकादिनिषये, प्रथमायाः रत्नप्रभायाः पृथिव्याः नरकादिविषये च वक्त. व्यता पूर्वोक्तवदेव स्वयमूहनीया, अन्तिममालापकमाह-नो तथा शर्कराप्रभायाः पृथिव्या नैरयिका महर्दिकतराः, महाद्युतिकतराश्च सन्ति, यथा रत्नपभायाः पृथिव्या नैरपिका: महद्धिकतराः, महद्युतिकतराश्च भान्ति, अपितु अल्पदिकतराः, अल्पद्युतिकतराश्च भवन्ति शर्करापमा नैरयिका इत्यर्थः ॥ सू० १॥ 'नेरइय' इति,प्रथमं द्वारं समाप्तम् । स्पर्शदारवक्तव्यता मूलम्-रयणप्पभा पुढवि नेरइया णं भंते! करिसयं पुढवि फासं पञ्चणुभवमाणा विहरति ? गोयमा! अणिटुं जाव अमणामं एवं जाव अहे सत्तमपुढविनेरइया, एवं आउफासं, एवं जाव वणस्सइफासं॥सू०२॥ छाया-रत्नप्रभा पृथिवी नैरयिकाः खलु भदन्त । कीदृशं पृथिवीस्पर्श प्रत्यनुभवन विहरन्ति ? गौतम ! अनिष्टं यावत्-अपनोऽमम्-एवं यावत्-अधः सप्तमपृथिवी नरयिकाः, एवम् अप्स्पर्शम् , एवं यावत् वनस्पतिस्पर्शस् ॥ सू० २॥ तृतीयवालुकापृथिवी के नरकादि के विषय में, वित्तीय शर्कराप्रभा पृथिवी के नरकादि के विषय में और रत्नप्रभापृथिवी के नरकादि के विषय में वक्तव्यता अपने आप समशनी चाहिये । अन्तिम अभिलाप कैसा होगा ? सो इसके लिये कहा गया है कि-शर्करामभापृथिवी के नरयिक ऐसे महर्द्धिकलर और महायुतिकतर नहीं होते है। जैसे कि रत्नप्रभापृथिवी के नरयिक महर्द्धिकतर और महाद्युतिकतर होते हैं। इस प्रकार शर्कराप्रभा के अल्पर्द्धिक और अल्पश्रुतिक नैरयिक हैं ॥१॥ प्रथम नैरयिक द्वार समाप्त ॥ કાવાસાદિના વિષયમાં, બીજી શરામભાન નરકાવાસાદિના વિષયમાં અને પહેલી રત્નપ્રભાના નરકાવાસાદિના વિષયમાં પણ કથન પિતાની જાતે જ સમજી લેવું. હવે છેલ્લે અમિલાપ પ્રકટ કરવામાં આવે છે-“શર્કરામભા પૃથ્વીના નારકે રત્નપ્રભા પૃથ્વીના નારકે જેટલી મહાદ્ધિવાળા અને મહાદ્યુતિવાળા હાતા નથી. તેઓ રતનપ્રભાના નારકો કરતાં અલપઝદ્ધિવાળા અને અલાદ્યતિવાળા હોય છે. સૂ૦૧ કે પ્રથમ નરયિક દ્વાર સમાપ્ત . man
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy