SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ मेप्रयचन्द्रिका टीका श० १३ उ० ४ सू० १ नारकपृथिवीनिरूपणम् ५७५ महावगासतराव चेव ३, महापरिकतरा चेव ४' ते खलु पष्ठपृथिवीनरकाः अधः सप्तम्याः पृथिव्याः नरकेभ्यो नो तथा महत्तराचा भवन्ति, नो तथा महा विस्तीर्णत राश्चैव भवन्ति, नो तथा महावकाशतराश्चैव भवन्ति, नो वा तथा महापतिरिक्ततराधैव भवन्ति, यथा सप्तमपृथिवी नरका महत्तराः, महाविस्तीर्णतराः, महावकाशतराः, महामतिरिक्ततरा भवन्ति तथा नेति भावः, अपितु- मापसणतरा चेत्र १, आइण्णतरा चेव २, आउलतरा चेव ३, णोयणतरा चेव ४ ' ते पष्ठ पृथिवी नरकाः महामवेशनतराश्चैत्र, आकीर्णतराश्चैव आकुलतराश्चैव व्यासाय नो दनतराश्चैव प्रेरणातत्पराश्च भवन्ति । 'तेसु णं नरएसु नेरइया अहे सत्तमाए पुढवीए नेइएहितो अप्पकम्मतरा चेव १, अप्पकिरियतरा चेच २, अपामयतरा चेत्र ३, अप्पवेयणतरा चेव ४ ' ते खल्ल षष्ठ पृथिव्याः नरकेषु नायिका अधः सप्तम्याः 'नो तहा महंतराचेव १, महावित्थन्नतराचेवर, महावगासतराचेव३ महापरिकातराचेव४' तथा ये छठीपृथिवी के नरक अवासप्तमी पृथिवी के नरकावासों में से बडे नहीं हैं, न वे वैसे महाधिस्तारवाले है. न वैसे वे महावकाशवाले हैं, और न वे वैसे महाप्रतिरिक्ततर ही हैं। जैसे सप्तमपृथिवी के नरक महत्तर, महाविस्तीर्णतर, महावकाशतर और महाप्रतिरिक्ततर हैं । 'महप्पवेसणतराचेव १, आइण्णतराचेच २, , आउलतराचेव, ३ णोयणतराचेव ४' ये छठी पृथिवी के नरकावास महाप्रवेशनतर हैं १, आकीर्णतर हैं २, आकुलतर है ३, और प्रेरणातत्पर हैं । 'तेसु णं नरएसु नेरइया अहेसत्तमाए पुढवीए नेरइएहितो अप्पकम्मतराचेव १, अप्पकिरियतराचेव २, अप्पासवतराचेव ३, अप्पवेयणतराचेव ४' छट्ठी प्रथिवी के नरकों में जो नरयिक हैं वे अधः नरएहितो नो तहा महंततराचेव, महावित्थिन्नतराचेवर, महावगासतराचेव३, महापइरिकतराचेव४' छी न२४ना नवासे माससमीना नवासी ४२ai મોટા નથી, તે નરકાવાસ અધાસપ્તમીના નારકાવાસો જેટલા મહાવિસ્તારવાળા પણું નથી, મહાવકાશવાળા પણ નથી અને મહાપ્રતિકિતતર (શૂન્ય) પણ नथी. “महापवेसण्णतराचेव, आइण्णतराचेव, आउलतराचेव, णोयणतराचेव" સાતમી નરકના નરકાવાસ કરતાં તે નરકાવાસે મહાપ્રવેશનતર, આફર્ણતર, આકુલતર અને પ્રેરણતત્પર છે. એટલે કે તે નરકાવાસમાં વધારે નારકોને પ્રવેશ થયા કરે છે, ત્યાં સંકડાશ રહે છે, ધક મુકી ચાલે છે અને નારકનાં शरीरनु सघन या ४२ छ “तेसु णं नरएसु नेरइया अहे सत्तमाए पुढवीए नेरइएहितो अप्पकम्मतराचेव१, अप्पकिरियतराचेवर, अप्पासवतराचेव३, अप्पवेयणतराचे" छही पृथ्वीना नासातमी पृथ्वीना ना२३॥ ३२ता ६५४ तर,
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy