SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० १ नारकपृथिवीनिरूपणम् ५६९ अल्पक्रियातराफा २, अल्पास गराश्चैत्र ३, अल्पवेदनतराचैव ४, नो तथा महाकर्मतराश्चैव १, महाक्रियतराश्चैव २, महासयतराश्चैव ३, महावेदनतराश्चैव ४, महद्धिकतराश्चैव, महाद्युतिकतराश्चैत्र नो तथा अल्पद्धिकतराश्चय, अल्पातिकतराश्चैत्र, षष्ठयाः खलु तमायाः पृथिव्याः नरकाः पञ्चम्याः धूमप्रभायाः पृथिव्याः नरकेभ्यो महत्तराश्च १, महविस्तीर्णतराश्चैत्र २, महावकाशतराश्च ३, महामतिरिक्ततराश्चव ४, नो तथा महाप्रवेशनतराश्चैव १, नो आकीर्णतरायच २, नो आकुलतराश्चय ३, अनोदनतराश्चव ४, तेषु खलु नरकेषु नरयिकाः पञ्चम्या धूमप्रभायाः पृथिव्याः नैरपिकेभ्यो महाकर्मतराश्चा, १, महाक्रियातराश्चैव २, महासरतराश्चैत्र ३, महाघेदनतराचैर ४, नो तथा अल्पकर्मतराश्चत्र, नो अल्पक्रियातरचव २, नो अल्पास्रवतराश्चैत्र ३, नो अल्पवेदनसराश्च ४, अल्पद्धिकतराश्चैव १, अल्पद्युतिकतराश्चैत्र २, नो तथा महद्धिकतराश्च। १, नो महायुतिकतराश्चर २, पञ्चम्यां धूमपभायां पृथिव्यां त्रीणि निरयावासशतमहस्राणि प्रज्ञप्तानि, एवं यथा पष्ठी भणिवा एवं सप्तापि पृथिव्यः परस्परं मण्यन्ते, यावत् रत्नप्रभान्ता इति यावत् नो तथा महद्धिकतराश्चैत्र, अल्पातिकतराश्चैव ॥ सू० १॥ . टीका-तृतीयोदेशके शब्दादिविषयोपभोगरूपपरिचारणा मोक्ता, तथा च कर्मवन्धः, तेन च परम्परया नारकादौ गमनं भवतीति प्रथम नरयिकद्वारमाह'कइ णं भंते ! इत्यादि । कइ णं भंते ! पुढचीओ पण्णताओ?' गौतमः पृच्छति नारकपृथिवीवक्तव्यता. 'कह णं भंते ! पुढवीओ' इत्यादि । टीकार्थ-तृतीय उद्देशक में शब्दादिविषयोपभोगरूप परिचारणा कही जा चुकी है । इससे कर्मों का बंध होता है । इससे परम्परारूप से जीवों का नरकादि में गमन होता है-इस कारण सूत्रकारने सर्वत्र प्रथम नरकवार यहां कहा है-इसमें गौतमने प्रभु से ऐसा पूछा है-'कह गंभंते! पुढवीओ पण्णत्ताओ' हे भदन्त ! पृथिवियां कितनी कही गई है ? - -२४Yथ्वीवतव्यता"कइणं भंते ! पुढवीओ"त्याह ટીકાઈ–વીજ ઉદેશામાં શબ્દાદિ વિષપભેગરૂપ પરિચારણાનું કથન કરવામાં આવ્યું છે. તેને લીધે કમેને બંધ થાય છે તેથી જીવોનું નરકાદિ ગતિમાં ગમન થાય છે. તે કારણે સૂત્રકારે આ ચોથા ઉદેશમાં સૌથી પહેલાં સરકારનું નિરૂપણ કર્યું છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર प्रभुने मेवा प्रश से छ8-"कइणं भवे ! पुढवीओ पण्णत्ताओ १५ ભગવન્! પૃથ્વીઓ કેટલી કહી છે? भ०७२
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy