SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५६८ भगवतीस्त्रे चेव४, णो तहा महप्पवेसणतराचेवर, णो आइण्णतराचेवर, णो आउलतराचेव३, अणोयणतराचेव४, तेसुणं नरएसु नेरइया पंचमाए, धूमप्पभाए पुढवीए नेरइएहितो महाकम्मतराचेवर, महावित्थिन्नतराचेवर, महावगाप्ततराचेव३, महापारिकतराचेव४, णो तहा अगकम्मतराचेव१, णो अप्पकिरियतरावर, णो अप्पासवतराचेव३, णो अप्पवेयणतराचेव४, अप्पड्रियतरा. चेव१, अप्पज्जुइतराचेवर,णो तहा महड्डियतराचेव१, णो महज्जुइयतराचेवर, पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससयसहस्सा पणत्ता, एवं जहा छटीए भणिया, एवं सत्तवि पुढवीओ परोप्परं भण्णति जाव रयणप्पभंति जाव णो तहा महड्डियतराचेव, अप्पज्जुइयतराचेव ॥सू०१॥ छाया कति खलु भदन्त ! पृथिव्यः प्रज्ञप्ताः ? गौतम ! सप्त पृथिव्याः प्रज्ञप्ता, तद्यथा रत्नप्रभा यावत्-अधः सप्तमी, अधः सप्तम्यां खलु पृथिव्यां पश्च अनुत्तराः महातिमहालया यावत्-अपतिष्ठानम् , ते खलु नरकाः षष्ठयास्तमायाः पृथिव्याः नरकेभ्यो महत्तराचैव १, महाविस्तीर्णतराश्चैव २, महावकाशतराश्चैव ३, महापतिरिक्ततराश्चैव ४, नो तथा महाप्रवेशनतराफा १, नो आकीर्णतराश्चैव २, नो आकुलतराश्चैव ३, अनोदनतराश्चैव ४, तेषु खलु नरकेषु नैरपिकाः षष्ठया. स्तमायाः पृथिव्या नैरयिकेभ्यो महाकर्मतराश्चैव १, महाक्रियातराश्चैव २, महा. स्रवतराश्चैव ३, महावेदनतराश्चैव ४, नो तथा अल्पकर्मतराश्चैव १, नो अल्पक्रियातराश्चैव २, नो अल्पासवतराश्चैव ३, नो अल्पवेदनतराश्चैव ४, अल्पद्धिकतराश्चैव १, अल्पद्युतिकतराश्चैव २, नो तथा महद्धिकतराश्चैत्र १, नो महाद्युतिकतराचैव २, षष्ठयां खलु तमायां पृथिव्याम् एकं पश्चोनं निरयावासशतसहस्रं प्राप्तम् , ते खलु नरकाः अधः सप्तम्याः पृथिव्याः नरकेभ्यो नो तथा महत्तराश्चैत्र १, महाविस्तीर्णतराश्चैव २, महावकाशवराश्चैव ३, महापतिरिक्ततराश्चैव ४, महाप्रवेशनतराश्चैव १, आकीर्णतराश्चैत्र २, आकुलतराश्चैव ६, अनोइनतराश्चैव ४, तेषु खलु नरकेपु नैरयिकाः अधः सप्तम्याः पृथिव्याः नैरयिकेभ्यः अल्पकर्मतराश्चैव १,
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy