SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ४ विपयार्थसंग्रहार्थगाथार्थनिरूपणम् ५६५ अस्तिकायनिपदनद्वारवक्तव्यता, धर्मास्तिकायादिः त्रिषु द्रव्येषु उपवेष्टुं समर्थों भवेत् ? इत्यादि प्ररूपणम् , बहुसमयद्वारवक्तव्यतामरूपणम् , लोकस्य वक्रभागवक्तव्यता, संस्थानद्वारवक्तव्यता चेवि ॥ मूलम्-"नेरइयर, फास२,पणिही३, निरयंते४,चेव लोयमज्झे यादिसिविदिसाणपवहाय६, पबत्तणं अस्थिकाएहिं ॥१॥ अत्थी पएसफुसणाद, ओगाहणया य९, जीवमोगाढा॥१०॥ अस्थि पएस निसीयण११, बहुस्समे१२, लोगसंठाणे१३॥२॥ छाया-नरयिका१, स्पर्शः२, प्रणिधि:३, निरयान्तः,४, चैव लोकमध्यं च५। दिशाविदिशां च प्रवहा६, प्रवर्तनम् अस्तिकायेपु७ ॥१॥ अस्तिप्रदेशस्पर्शनम्, अवगाहना च९, जीवावगाढाः१०। अस्ति प्रदेशनिषीदनम् ११, बहुममः१२, लोकसंस्थानम् ॥१३॥२॥ टीका-चतुर्थीदेशकार्थसंग्रहगाथाद्वयमाह-"नेरइय" इत्यादि। नैरयिक कायिकवक्तव्यता, अस्तिकाय में निषदन (बैठना) बारवक्तव्यता, धर्मास्तिकायादि तीन द्रव्यों में उपवेश के लिए क्या समर्थ है ? इत्यादि बारगाथा-'नेरइय १, फास२' इत्यादि, 'अत्थीपएसफुसणा' इत्यादि। नरयिक १, स्पर्श २, मणिधि ३, निरयान्त ४, लोकमध्य ५, दिशा. विदिशाप्रवाह ६ अस्तिकायप्रवर्तन, अस्तिकायप्रदेशस्पर्शना८, अवगाहना ९ जीवावगाढ १०, अस्निकायनिषदन ११, बहुसम ११ और लोकसंस्थान ये १३ द्वार इस उद्देशक में कहे गये हैं। ____टीकोथ-इस चतुर्थ उद्देशक में सूत्रकार ने यह, द्वार संग्रह गाथा कही है। इसमें नैरयिकवक्तव्यता की प्ररूपणा करनेवाला प्रथम કની પ્રરૂપણું, અસ્તિકામાં નિષદન (બેસવાની ક્રિયા) દ્વાર વકતવ્યતા, ધમસ્તિકાય આદિ ત્રણ દ્રવ્યમાં ઉપવેશન માટે શું સમર્થ છે? ઈત્યાદિ પ્રરૂપણ બહુસમયદ્વારવક્તવ્યતા, લેકવદ્દભાગવકતવ્યતા, અને સંસ્થાન દ્વારા વક્તવ્યતા, द्वाराथा-"नेरइय१, फास२ त्याहि 'अस्थीपएसफुसणा" त्या: 20 देशमा नये प्रभारी १३ र ४ छ-(१) नैयि:, (२) २५श', (3) प्रणिधि, (४) निश्या-त, (५) मध्य, (९) शिवशावा, (७) मस्तियन, () मस्तिय प्रदेश २५शन, (6) Aqाना, (१०) Gold, (११) मस्तियनिषहन, (१२) मसम, (१३) उस स्थान. 1 ટીકાર્યું–ચોથા ઉદેશકમાં કયા કયા વિષયનું નિરૂપણ કરવામાં આવ્યું છે તે આ ગાથામાં બતાવવામાં આવેલ છે. પહેલા નરયિક દ્વારમાં નરક અને
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy