SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० २ सू० १ देवविशेपनिरूपणम् ५३३ दीवदिसा उदहीणं विज्जुकुमारिंदणियमग्गीणं । जुयलाणं पत्तेयं छावत्तरिमो सयसहस्सा ॥२॥ इति, चतुषष्टिः असुराणाम् , नागकुमाराणां भवति चतुरशीतिः, द्वासप्ततिः कनकानां 'मुवर्ण माराणां' वायुकुमाराणां षण्णवतिः॥१॥ द्वीपदिशोदधीनां विद्युत्कुमारेन्द्रस्तनिताग्नीनाम् । युगलानां प्रत्येकानि पट् सप्ततिः शतसहस्राणि ॥ २ ॥ इति, ___ अयं भावा-'चउसही अनुराणां' इति-अमुरकुमाराणामुत्तरदिशि शिल्लक्षाणि, दक्षिणदिशि चतुर्विंशल्लक्षाणीति सर्वाणि चतुष्पष्टिलक्षाणि भवनानि भवन्ति ६४ । एवं नागकुमाराणामुत्तरदिशि चत्वारिंशलक्षाणि, दक्षिणदिशि चतुश्चस्वारिंशल्लक्षाणि, इति चतुरशीतिलक्षाणि ८४ । सुवर्णकुमाराणामुत्तरदिशि चतुस्त्रिशल्लक्षाणि, दक्षिणदिशि अष्टत्रिशल्लक्षाणि इति द्विसप्तति लक्षाणि ७२ । वायुकुमाराणायुत्तरहिशि षट् चत्वारिंशल्लक्षाणि, दक्षिणदिशि पञ्चाशल्लक्षाणीतिपण्णवतिलक्षागि ९६ । द्वीपकुमार-दिशाकुमारो-दधिकुमार-विद्युत्कुमार-स्तनितकुमारा-ऽग्निकुमाराणां मध्ये एकैकस्य चोत्तरदिशि शिल्लक्षाणि दक्षिणभावार्थ ऐसा है-असुरकुमारों के भवन ६४ लाख हैं, अर्थात् उत्तरदिशा में ३० लाख और दक्षिणदिशा में ३४ लाख भवन हैं इसी प्रकार से नागकुमारों के उत्तर दिशामें ४० लाख, और दक्षिण दिशामें ४४ लाख-इस प्रकार से ८४ लाख भवन हैं, सुवर्णकुमारों के उत्तरदिशा में ३४ लाख, और दक्षिण दिशामें ३८ लाख भवन है-इस प्रकार संघ ७२ लाख भवन हैं, वायुकुमारों के उत्तरदिशा में ४६ लाख, और दक्षिण दिशा में ५० लाख भवन हैं इस प्रकार सब ९६ लाख भवन हैं। बीपकुमार, दिशाकुमार, उदधिकुमार, विद्युत्कुमार, स्तनितकुमार और वाना मापासानी सन्या मतापामा भाव छ. " चउसट्ठी असुराणं " ઈત્યાદિ આ ગાથાઓને અર્થ નીચે પ્રમાણે છે-અસુરકુમારોના ૬૪ લાખ ભવન છે, અસુરકુમારના ૩૦ લાખ ભવન ઉત્તર દિશામાં છે અને ૩૪ લાખ ભવન દક્ષિણ દિશામાં છે. નાગકુમારના ૪૦ લાખ ભવન ઉપર અને ૪૪ લાખ દક્ષિણ દિશામાં છે. આ રીતે તેમના કુલ ૮૪ લાખ ભવન છે. સુવર્ણકુમારોના ઉત્તર દિશામાં ૩૪ લાખ અને દક્ષિણમાં ૩૮ લાખ ભવને મળીને કુલ ૭૨ લાખ ભવન છે. વાયુકુમારના ઉત્તરમાં ૪૬ લાખ અને દક્ષિણમાં ૫૦ લાખ ભવનો મળી કુલ ૯૬ લાખ ભવને છે દ્વીપકુમાર, Ifશકુમાર, ઉદધિકુમાર, વિઘુકુમાર, અગ્નિકુમાર અને સ્તનતકુમાર આ
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy