SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्र असंख्येयाः कृश्णादिलेश्यावन्तः, इत्याधारम्य असंख्येयाः अनाकारोपयुक्ताः' इति पर्यन्ता, एकोनचत्वारिंशति३९ तथा 'असंख्येयाः अनन्तरोपपन्नकाः। इत्याद्यष्ट तथा असंख्येयाश्चरमाः, असंख्येया अचामाः प्राप्ताः। गौतमः पृच्छति-'केवइया पं भंते ! नागकुमारावाससयसहस्सा पगत्ता ?' हे भदन्त। फियन्ति खल्लु नागकुमारावासशतसहस्राणि प्रज्ञप्तानि ? 'एवं जाव थणिय. कुमारा' एवं-तथैव यावत् सुवर्णकुमारादारभ्य स्तनितपर्यन्तानां कियन्ति तत्तदाबासशतसहस्राणि प्रज्ञप्तानि ? इति प्रश्नः। भगवानाह-'नवरं जत्य जत्तिया भवणा' नवरंविशेषस्तु यत्र निकाये यावन्ति भवनलक्षाणि सन्ति, तत्र तावन्ति वक्तव्यतानि यथा "चउसही असुराणं, नागकुमाराण होइ चुलसीई। वावत्तरि कणगाणं वाउकुमाराण छन्नउई ॥ १ ॥ असंख्यात शुल्कपाक्षिक हैं, असंख्यातकृष्णादिलेश्यावाले हैं, इत्यादि सब कथन असंख्यात अनाकार उपयोग वाले हैं यहां तक जानना चाहिये तथा असंख्यात ही अनन्तरोपपत्रक आदिहे और असंख्यात ही चरम एवं असंख्यान ही अचरम हैं । अब गौतमस्वामी प्रभु से ऐसा पूछते हैं'केवड्या णे भंते! नागकुमारावाससयसहस्सा पण्णत्ता' हे भदन्त । नागकुमारावास कितने लाख कहे गये हैं ? 'एवं जाव थणियकुमारा' इसी प्रकार से हे भदन्त ! सुवर्णकुमार से लेकर स्तनितकुमार तक के अवनपति देवों के अपने २ नाम के आवास कितने लाख कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'नवरं जत्थ जत्तिया भवणा' हे गौतम! जिस निकाय में जितने लाख भवन हैं वहां पर उतने लाख भवनरूप आवास कहना चाहिये-यथा-'चउसही असुराण' इन दो गाथाओं का પાક્ષિક છે, અસંખ્યાત કૃષ્ણાદિ લેશ્યાવાળા છે, ઈત્યાદિ કથન ગ્રહણ થવું જોઈએ ત્યાં અસંખ્યાત અનાકારે પગવાળા અસુરકુમારે છે, ત્યાં સુધીનું સમસ્ત કથન અહીં સમજી લેવું જોઈએ. તથા અનન્તપન્નકથી લઈને ચરમ અને અચરમ સુધીના અસુરકુમારે પણ અસંખ્યાત છે, એમ સમજવું गौतम स्वामीन। प्रश-" केवइया णं भंते ! नागकुमारावाससयसहस्सा पण्णता?" 3 सगवन् ! नागभारावास 21 ani Bहा छ ? "एवं जाव थणियकुमारा" र प्रमाणे सन् ! सुमारे सनस्तनितभार પર્યન્તના ભવનપતિ દેના કેટકેટલા આવાસો કહ્યા છે? महावीर प्रभुन। उत्तर-" नवरं जत्थ जत्तिया भवणा" गौतम નિકાયમાં જેટલાં લાખ ભવન છે, તે નિકાયમાં એટલાં લાખ ભવન રૂપ આવાસ કહેવા જોઈએ નીચેની બે ગાથાઓમાં પ્રત્યેક ભવનપતિ નિકાયના
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy