SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे ५१२ ( तत् केनार्थेन यावत्-कृष्णलेश्यादिमान् भूत्या नीळलेश्येषु नेरयिकेषु उपपद्यते ? भगवानाह - 'गोयमा ! लेस्मट्ठाणेसु सोकलिस्रामाणेसु वा विसृज्यमाणे त्रा नीलले सं परिणमइ, नीललेस्सं परिणमइत्ता नीलले सेमु नेरहपसु उववज्जइ ' हे गौतम ! लेश्यास्थानेषु लेश्याभेदेषु संक्ति वा अविशुद्धिं गच्छत्सु त्रिशुध्यत्सुवा - विशुद्धिं गच्छत्सु वा प्रशस्तलेश्याभेदेषु अविशुद्धि गच्छन्तु अप्रशस्त यादे विशुद्धिं गच्छत्सु नीललेश्यां परिणमति प्राप्नोति, नीलखेश्यां परि णम्य - प्राप्य, नीललेश्येषु नैरयिकेषु उपपद्यते, 'मे तेण्डेणं गोयमा ! जान उत्रवज्जइ' हे गौतम! नत्-अथ तेनार्थेन यावत्-एवमुच्यते - कृष्णलेश्यादिमान् भूत्वा नीललेश्येषु नैरयिकेषु उपपयते । गौतमः पृच्छति' से गं ने! कह'सेकेण्डेणं जाव उवत' हे भदन्त | ऐसा आर किस कारण से कहते हैं कि यावत् कृष्णादिलेइयावाला होकर के जीव नीललेइयावाले तैरयिकों में उत्पन्न हो जाता है ? इसके उत्तर में प्रभु कहते है - 'गोयमा' -engly सकिलिहलमाणेसु वा विसुज्झमाणेसु वा नीललेल्स परिपाम, नीललेस्स' परिणमत्ता नीललस्सेसु नेरइएस उबवज्जह' हे गौतम ! लेश्यास्थान - लेश्याभेद अविशुद्धि को अथवा विशुद्धि को प्राप्त जब होते रहते हैं - अर्थात् प्रशस्त लेइपास्थान- अविशुद्धि को जय प्राप्त होते रहते हैं तब नीललेश्या को जीव प्राप्त करता है, नीललेश्या को प्राप्त करके नीललेश्यावाले नैरधिकों में यह उत्पन्न हो जाता 'है । 'से तेणटुणं गोधमा ! जाव उवनज्जइ' इस कारण हे गौतम! मैंने ऐसा कहा है कि यावत्- कृष्णलेइया आदिवाला हो करके जीव गौतम स्वामीनी प्रश्न- " से केणटुणं भंवे ! जाव उत्रवज्जइ " हे भगवन्! આપ શા કારણે એવું કહેા છે કે કૃષ્ણાદિ લે” વાળા થઈને જીવ નીલ લેફ્સાવાળા નારામાં ઉત્પન્ન થઈ જાય છે ? भडावीर प्रभुना उत्तर- " गोयमा !" हे गौतम | "लेहसाणेषु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा नीललेस्सं परिणमइ, नीललेस्सं परिणमत्ता नीललेस्से नेरइपसु उववज्जइ " न्यारे सेश्य ले हो (वेश्यास्थान) भविशुद्धि અથવા વિશુદ્ધિને પ્રાપ્ત કરતા રહે છે, એટલે કે જ્યારે પ્રશસ્ત લેશ્ય સ્થાને અવિશુદ્ધિને અને અપ્રશસ્ત લેશ્યાસ્થાના વિશુદ્ધિને પ્રાપ્ત કરતા રહે છે, ત્યારે જીવ નીલલેસ્યા પ્રાપ્ત કરે છે, અને નીલલેસ્યા પ્રાપ્ત કરીને જીવ નીલલેશ્યાबाजा नाराभां उत्पन्न य लय हो. " से तेणट्टेणं गोयमा ! जाव उववज्जइ " હું ગૌતમ! તે કારણે મેં એવુ' કહ્યું છે કે કૃષ્ણાદિ લેશ્યાવાળા થઈને જીવ નીલલેશ્યાવાળા નારકામાં ઉત્પન્ન થઈ જાય છે.
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy