SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे इया नेरइया उववजंति, जात्र केवइया अणागारोवउत्ता उववजति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए, तीसाए निरयावाससयसहस्सेसु असंखेजवित्थडेसु नरएसु एगसमरणं जहपणेणं एको वा, दो वा, तिन्नि वा, उकोसेणं असंखेज्जा नेरइया उववज्जति, एवं जहेव संखेन्जवित्थडेसु तिन्नि गमगा तहा असंखेज्जवित्थडेसु वि तिन्नि गमगा, नवरं असंखेन्जा भाणियव्वा, सेसं तं चेव जाव असंखेज्जा अचरिमा पण्णता, नाणत्तं लेस्सासु, लेसाओ जहा पढमसए नवरं संखेज्जवित्थडेसु वि, ' असंखेज्जवित्थडेसु वि, ओहिनाणी, ओहिंदसणी य संखेज्जा उवहा वेयचा, सेसं तं चेव ॥सू०४॥ छाया-अस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः त्रिंशति निरयावास, शतसहस्रेषु असंख्येयविस्तृतेषु एकसमयेन कियन्तो नैरयिका उपपद्यन्ते, यावद , कियन्तः अनाकारोपयुक्ता उपपद्यन्ते ? गौतम ! अस्याः रत्नमभायाः पृथिव्याः त्रिंशति निरयावासशतसहस्रेषु असंख्येयविस्तृतेपुनरकेपु एकसमयेन जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन असंख्येया नरयिका उपपधन्ते, एवं यथैव संख्येयविस्तृतेषु त्रीणि गमकानि तया असंख्येयविस्तृतेषु अपि त्रीणि गमकानि, नवरम् . असंख्येया भणितव्याः, शेषं तदेव यावत्-असंख्पेयाः अचरिमाः प्रज्ञप्ताः, नानात्वं लेश्यासु, लेश्या यथा प्रथमशतके, नवरं संख्येयविस्तृतेष्वपि, असंख्येयविस्तृतेयपि अवधिज्ञानिना, अवधिदर्शनिनश्च संख्येयाउद्वर्तयितव्या, शेपं तदेव ॥सू०४॥ . टीका-तदेवं संख्यातविस्तृतनैरयिकावासनारकवक्तव्यतां प्रतिपाद्य अथ तद्विपरीतासंख्येयविस्तृतनैरयिकावासनारकवक्तव्यतां प्ररूपयितुमाह-'इमीसे 'इमीसे गं भंते ! रयणप्पभाए' इत्यादि टीकार्थ-संख्यात योजन विस्तार वाले नैरयिकावासों के नारकों की वक्तव्यता का प्रतिपादन करके अब सूत्रकार उनसे भिन्न असं “इमीसेणं भंते ! रयणप्पभाए" त्याह ટીકાર્ય–સંખ્યાત એજનના વિસ્તારવાળા નરકાવાસના નારકની વકતવ્યતાનું પ્રતિપાદન કરીને હવે સૂત્રકાર તેમના કરતાં ભિન્ન એવાં
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy