SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ प्रभैयचन्द्रिका टीका श० १३ उ०१ सू०३ रत्नप्रभा पृथिव्यां नरकावासादिनि. ४८३ ढगा जाव अचरिमा जहा परंपरोववन्नगा' एव- तथैव यथा अनन्त होपपन्नकाः प्रतिपादितास्तथा अनन्तरावगाढाः, अनन्तराहारकाः, अनन्तरपर्याप्तकाः परम्परावगाढकाः यावत्-परम्पराहारकाः, परम्परा पर्याप्तिकाः, चरमाः, अचरमाः यथा परम्परोपपन्नकाः प्रतिपादिता स्तथा प्रतिपत्तव्याः तथा च मानमायालोभकपायोपयुक्तानां नो इन्द्रियोपयुक्तानामनन्तरोपपन्नकानामनन्तरावगाढानामनन्तराहारकाणामनन्तरपर्याप्तकानां च कादाचित्कत्वात् "सिय अस्थि' 'स्यात् सन्धि' इत्यादि वक्तव्यम्, शेषाणां तु बहुखात् संख्येया इति वक्तव्यमितिफलितम् ॥सू० ३ ॥ मूलम् - "इमीसे णं भंते! रयणप्पभाए पुढवीए, तीसाए निरयावास सय सहस्से असंखेज्जवित्थडेसु एगसमएणं केवतगा, परंपरोवगाढगा जाब अचरिमा जहा परंपरोववन्नगा' इस प्रकार जैसे अनन्तरोपपन्नक कहे गये हैं उसी प्रकार से अनन्तरावगाढ, अनन्तराहारक, अनन्तरपर्याप्तक कहे गये हैं, परम्परावगाढ याचत् परम्पराहारक, परम्परापर्यातक, चरम और अवरम ये सब जैसे परम्परोपपन्नक कहे गये हैं वैसे हीजानना चाहिये तथा च-मान, माया, लोभ, इन कषायों से उपयुक्त तथा नोइन्द्रियोपयुक्त, अनन्तरोपपन्नक, अनन्तरावगाढ, अनन्तराहारक अनन्तरपर्यातक ये सब कादाचित्क होते हैं- कभी होते भी हैं और कभी नहीं भी होते हैं-इस कारण इनमें 'स्यात् सन्ति ' इत्यादि पाठ का उच्चारण करना चाहिये और बाकी जो बचे हैं उनमें 'त्व होने से 'संख्येया' ऐसा कहना चाहिये यहाँ तक संख्यात योजन विस्तारवाले नरकावासों की वक्तव्यता कही गई है |सू०३|| ; " परंपरोवगाढगा जाव अचरिमा जहा परपरोववन्नगा " अन्तरोपपन्नः नारीना જેવું જ કથન અનન્તરાવગાઢ, અનન્તરાહારક અને અનન્તરપર્યામકના વિષે. યમાં સમજવુ' પરમ્પરાપન્નકના જેવુ' જ કથન પરસ્પરાવગાઢ, પરમ્પરાહારક, પરમ્પરાપર્યાપ્તક, ચરમ અને અચરમ નારકો વિષે સમજવું એટલે કે માન, માયા, લાલ આ કષાયથી ઉદ્યુત તથા નાઈન્દ્રિયેષયુકત, અનન્તપપન્નક, અનન્તરાવગાઢ, અનન્તરાહારક, અને અનન્તર પર્યાપ્તક નારકાના ત્યાં કયારેક સદ્ભાવ હોય છે અને કયારેક સાવ હાતા નથી તે કારણે तेभनी सभ्या मतावती वभते " स्यात् सन्ति " त्याहि " श्यारे होय छे અને ક્યારેક નથી હાતા ” એ પ્રકારનું કથન થવું જોઇએ માકીના નારકા सुभ्या धणी होवाने आये तेभने “ संख्येया " संख्यात उडेवा लेहये सभ्यात યાજતના વિસ્તારવાળા નરકાવાસેાના નારકેાનુ કથન અહી′ પૂરૂ થાય છે. સૂ
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy