SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० १० सू० ३ रत्नप्रभादिविशेषनिरूपणम् त्रिसंयोगिनः ७ सप्तभङ्गा यथा--- नो आत्मा एक: एक: अने अनेके एक: एक: अनेके आत्मा (१) एकः (२) एकः (६) एकः (४) एकः (५) अनेके (६) अनेके (७) अनेके ४४७ अवक्तव्यमिति एक: अनेके एकः अनेके एकः अनेके एक: 'छप्पएसएसचे पति' षट्पदेशिके स्कन्धे तु सर्वे पञ्चमदेशिकोत्ता द्वाविंशतिः, त्रिसंयोगे एकोऽष्टमोऽधिकइति त्रयोविंशतिर्भङ्गाः पतन्ति भवन्ति, अत्र त्रिसंयोगेऽष्टानामपि मङ्गानां संभवात्, अतोऽत्र षट्पदेशिके स्कन्धे द्वात्रिशतिर्मङ्गाः पञ्चमदेशिक व देव भवन्ति, त्रयोविंशतितमस्तु त्रिषु स्थानेषु बहुवचनान्तो मङ्गो विज्ञेय इति षट्पदेशिके स्कन्धे त्रयोविशतिः ( २३ ) भङ्गा भवन्तीति । प्रदेशानां षट्कत्वात् त्रिष्वपि स्थानेषु बहुवचनान्तशब्दस्य संभवात् । 'जहा छप्पएसिए एवं जाव अतरखिए ' यथा पद्मदेशिके स्कन्धे त्रयोविंशतिर्भङ्गाः प्रतिपादिताः एवं तथैव यावत् - सप्ताष्टनवदशसंख्याता संख्यातानन्तप्रदेशिके स्कन्धे प्रत्येकं त्रयोविंशतिस्त्रयोविंशतिर्भङ्गाः प्रतिपत्तव्याः । अन्ते गौतमो भगवद्वाक्यं बहुवचनान्तपद बनते नहीं है। 'छप्पएसिए सच्चे पति' षट्द्मदेशिक स्कंध में तो सब २३ भंग होते है। क्योंकि त्रिकसंयोग में संभावित : आठों ही भंग वहां होते हैं । अर्थात् वाईस २२ भंग तो पञ्चप्रदेशिक जैसे ही बनते हैं, तेईसवां तीनों स्थानों में बहुवचन करने से बनता है 'जहा छप्पएसिए जाव अनंतपएसिए' जिस प्रकारसे पद्मदेशिक स्कंध में २३ भंग कहे गये हैं, इसी प्रकार से यावत् सात, आठ, नौ, दश, संख्यात एवं अनन्तप्रदेशिक स्कंध में भी प्रत्येक के २३-२३ भंग "छप्पएसिए सव्वे पडंति, जहा छप्पएसिए, एवं जाव अणतपए सिए " છપ્રદેશિક સ્કંધમાં મત્રા ભગા (૨૩ ભગા) થાય છે, કારણ કે ત્રિકસ યાગમાં सही साउभो लौंग पशु सलवी शहे छे. ४ अारे सात, आठ, नव, ઇસ, સખ્યાત, અસખ્યાત અને નતપ્રદેશિક સ્કંધમાં પણ ૨૩-૨૩ ભગ म छे, म समन्वु लेह मे. હવે સૂત્રને ઉપસંહાર કરતા સૂત્રકાર ગૌતમ સ્વામીના આ शको द्वारा भहावीर अलुना वयनाने अभाशुभूत गणावे छे-" सेवं भंते !
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy