SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४४६ भगवतीसूत्रे शब्देन वाऽभिलाप्यत्वात् । अथ देशापेक्षयाऽऽइ-देशः पंचपदेशिकस्य एका आदिष्टः सद्भावपर्यवा-सदभावप्रधानाः पयवाः यस्मिन् स सद्भावपर्यवः, स्व. पर्यवैरिति, द्वितीयस्तु देश आदिए: असद्भावपर्यवः परपर्यायैरिति, एवं पूर्वोक्त. रीत्या द्विरुकसंयोगे सर्वे पूर्वोक्ता द्वादशमङ्गाः पतन्ति-भवन्ति । त्रिककसंयोगे एकोऽष्टमो भङ्गा त्रिषु स्थानेषु बहुवचनात्मकोऽत्र न पतति, तस्यात्र प्रदेशानां पञ्चकत्वादसंभवात् । पञ्चपदेशिस्कन्धस्य २२ द्वाविंशविर्भङ्गकोष्ठकम्संपूर्णस्कन्धापेक्षया सकलादेशिनोऽसंयोगिनत्रयोमङ्गाः यथा(३) आत्मा १ - नो आत्मा २ - अवक्तव्यमिति ३ . द्विकसंयोगिनो १२ द्वादशभङ्गा यथाआत्मा नो आत्मा आत्मा अवक्तव्यमिति नो आत्मा अबक्तव्यमिति (१) एका-एका ' (५)एका-एका (९) एका-एकः (२)एक: - अनेके (६)एका-अनेके (१०)एक:-अनेके । (३)अनेके-एका (७)अनेके-एक: (११)अनेके-एका (४)अनेके-अनेके (८)भने के अनेके (१२)अनेके अनेके आदि शब्दों द्वारा अथवा अनभिलाप्य शब्द द्वारा कहे ही जाते हैं। ___ अब देश की अपेक्षा से पंचप्रदेशिक स्कंध के भंगों को प्रकट करने के लिये कहा जाता है कि जब पंचप्रदेशिक स्कंध का अपनी पर्यायों से सद्भावपर्यायवाला एकदेश आदिष्ट होता है तब वह सद्रूप है,, परपर्यायों से असद्भाव पर्यायवाला जब द्वितीय देश आदिष्ट होता है तय यह कथंचित् असदुरूप है२, इस प्रकार पूर्वोक्त रीति से विकसंयोग में सय पूर्वोक्त भंग होते हैं, त्रिकसंयोग में एक आठवां भंग नहीं होता है, क्योंकि वह यहां पांच ही प्रदेश होने से तीनों स्थानों में શબ્દો દ્વારા અથવા અનભિલાખ શબ્દ દ્વારા જ કહેવામાં આવે છે. - હવે દેશની અપેક્ષાએ પંચપ્રદેશિક સ્કંધના ભંગ પ્રકટ કરવા માટે આ પ્રમાણે કહી શકાય છે-જ્યારે પંચપ્રદેશિક સ્કંધને પિતાના પર્યાની અપેક્ષાએ સદુભાવપર્યાયવાળો એકદેશ આદિષ્ટ થાય છે, ત્યારે તે સરૂપ હોય છે, પરપર્યાની અપેક્ષાએ અસદ્ભાવ પર્યાયવાળો જ્યારે બીજે દેશ આદિષ્ટ થાય છે ત્યારે તે કથચિત્ અસદુરૂપ હોય છે. (૨) આ પ્રકારે પૂર્વેત પદ્ધતિ અનુસાર પૂર્વોકત ૧૨ વિકસગી ભંગ થાય છે વિકસંગમાં આઠમ ભંગ બનતું નથી, પણ પૂર્વોક્ત સાત ભંગ બને છે.
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy