SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४३२ भगवतीसरें त्तव्यं आया य नो आया य१६' स्यात् आत्मा च सद्रूपः, नोआत्मा च असद् रूपः अवक्तव्यम्-आत्मा इति च सद्रूपः, नोभात्मा इति च असद्रूप:१६, "सिय आया य नो आया य अवत्तव्बाई आयामो य नो आयामी य१७' स्यात् आत्माच सद्पः नो आत्मा च असद्यः अबक्तव्यानि-आत्मानश्च सद्पा इति च नोआत्मानश्च असद्पा इति च युगपद् व्यपदेष्टुमशक्यम् १७, 'सिय आया य नो आयाओ य अवत्तव्यं आयाइय नो आयाइय१८ स्यात् आत्मा च सद्रूपः नो आत्मानश्च अद्रूपाः, अवक्तव्यम् आत्मा-सद्रूप इति च नोआत्मा-असद्प इति च युगपदव्यपदेष्टुमशक्यम् १८, 'सिय आयाओ य नो आया य अवतव्वं आयाइय नो आयाइय१९' स्यात् आन्मानश्च सद्रूपाः नो आत्मा च असदरूपः ____अब बिसंयोगी चार भंगो को कहते हैं-'सिय आया य मो आया य अवत्तव्यं आया य नो आया य' कथंचित् वह सद्रूप है कथंचित् असद्रूप है और सद्रूप एवं असद्रूपहन शब्दों द्वारा वह कहा नहीं जा सकने के कारण अवक्तव्य है १६, 'सिय आया य, नो आया य, अवत्तव्चाई आयाओ य नो आयामो य' वह कथंचिंत् सद्प है, और कथंचित् असरूप है एवं अपने अनेक सदरूपों से तथा अनेक असदुरूपों से अवक्तव्य है। क्योंकि घह इन शब्दों द्वारों एक साथ नहीं कहा जा सकता है १७ 'सिय आया य नो आयाओ य अवत्तवं आयाइय नो आयाइय' कथंचित् वह सदरूप है, अनेक असऐप है तथा सद्प और असदुरूप इन शब्दों द्वारा यह युगपत् अवक्तव्य है १८, 'सिय आयाओ य नो आया ओ य अवत्तव्यं आयाइय नो आयाइय' कथंचित् वह अनेक सदुरूप है "सिय आया य नो आया य अवतव्वं आया य नो आया य१६" (१६) અમુક અપેક્ષાએ સદુરૂપ પણ છે, અમુક અપેક્ષાએ અસદુરૂપ પણ છે અને સદુરૂપ, અસદુરૂપ શબ્દ વડે એક સાથે અવાચ્ય હોવાને કારણે અવકતવ્ય પણ છે. “सिय आया य, नो आया य, अवत्तव्वाइं आयाओय नो पायाओय१७" (૧૭) તે અમુક અપેક્ષાએ સરૂપ છે, અમુક અપેક્ષાએ અસરૂપ છે અને પિતાના અનેક સદ્દરૂપે અને અનેક અસદુરૂપ વડે એક સાથે અવાગ્ય હોવાને કારણે તે પિતાના અનેક સદુપ અને અસદ રૂપે અવકર્તવ્ય છે. (१८) “सिय आया य नो आयामओय अवत्तव्वं आयाइय नो आयाइय१८” કયારેક તે સરૂપ છે, અનેક અસર છે, તથા સદુરૂપ અને અસદુરૂપ શબ્દ દ્વારા એક સાથે અવાચ્ય હોવાને કારણે અવકતવ્ય રૂપ છે. (૧૯) “तिय भायाओय, नो आया य, अवत्तव्यं आयाइय नो पायाइय१९" भभु અપેક્ષા છે તે અનેક સરૂપવાળે છે, એક અસરૂપવાળે અને સદરૂપ અને
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy