SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका ० १२ उ० १० सू० १ आत्मस्वरूपनिरूपणम् ३६५ 6 दसणाया नियमं अस्थि, जस्स वि दंमणाया तस्स दवियाया नियमं अस्थि' यस्य द्रव्यात्मत्वं भवति, तस्य दर्शनात्मत्वं नियमादस्ति, यथा सिद्धस्य केवलदर्शनम् एवं यस्यापि दर्शनात्मत्वं भवति, तस्य द्रव्यात्मत्वं नियमादस्ति यथा चक्षुर्दर्श - नादि दर्शनां द्रव्यात्मत्वम्, 'जस्स दवियाया तस्स चरिताया भयगाए, जस्स पुण चरिताया तस्स दवियाया नियमं अस्थि' यस्य द्रव्यात्मत्वं भवति तस्य चारित्रात्मत्वं भजनया भवति, यतः सिद्धस्य अविरतस्य वा द्रव्यात्मस्व भजनया भवति, यतः सिद्धस्य अविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मत्वं नास्ति, विरतानां चास्तीति भजना बोध्या । यस्य पुनचारित्रात्मत्वं भवति, तस्य द्रव्यात्मत्वं नियमादस्ति चारित्रवताम् आत्मत्वस्यावश्यंभावात्, 'एवं वीरिवायाए स्मता नियम से होती है यहां भजना नहीं है 'जस्स दवियाया तस्स दंसणाया नियमं अस्थि, जस्स. वि दंसणाया तस्स दवियाया नियमं अस्थि ' जिस जीव में द्रव्यात्मता होती है, उसमें सिद्धों की तरह दर्शनात्मता भी नियम से होती है तथा जिसमें दर्शनात्मता होती है उसमें चक्षुर्दर्शनादि वालों की तरह द्रव्यात्मता भी नियम से होती है 'जस्स दविद्याया तस्स चरिताया भघणाए, जस्स पुण चरिताया तस्स दविद्याया नियमं अस्थि' जिस जीव में द्रव्यात्मा होती है, उस जीव में चारित्रात्मता भजना से होनी है, क्योंकि सिद्ध के अथवा अविरतसम्ष्ट जीव के द्रव्यात्मा होने पर भी चारित्रामा नहीं होती है । तथा विरतिसम्पन्न जीवों में यह पाई जाती है इसलिये द्रव्यात्मा के साथ चरित्रात्मता की भजना कही गई है। परन्तु जिसमें चरित्रात्मा होती है, द्रव्यात्मता नियमयी न होय छे. "जस्सं दवियाया, तस्स दंसणाया नियम अत्थि, जस्स वि- दुखणाया, तस्स दविद्याया नियमं अस्थि " मां द्रव्यात्मता ડાય છે, તે જીવમાં સિદ્ધોની જેમ દશનામતા પણ નિયમથી જ હાય છે અને જે જીવમાં દેશનાત્મતા હાય છે, તે જીવમાં ચક્ષુશનાતિવાળાએની જેમ દ્રવ્યાત્મતા પણ નિયત્તુથી જ होय छे. " जस्स दवियाया, तरस चरिताया भयणाए, नरस पुण चरिताया, तस्स दत्रियाया नियमं अस्थि " જે જીવમાં દ્રવ્યાત્મતા હાય છે તે જીવમાં ચારિત્રાત્મતા હોય છે પણ ખરી અને નથી પણ હાતી જેમ કે સિદ્ધોમાં તથા અવિરત સમ્યગ્દ્ભષ્ટિ જીવ ં દ્રવ્યાત્મતા હોવા છતાં ચારિત્રાત્મતા હાતી નથી પરતુ વિરતિસ’પન્ન જીવે માં દ્રબ્યાત્મતા અને ચારિત્રાત્મતાના સદ્ભાવ રહે છે. પરન્તુ જે જીવમાં ચારિત્રામતાના સદ્દભાવ હોય છે, તે જીવમાં દ્રવ્યામતાને પણ અવશ્ય સદ્ભાવ જ હોય છે, કારણ કે ચારિત્રવાળા જીવામાં દ્રવ્યમતા ' અવશ્ય હોય છે, "
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy