SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ९ सू० ६ भावदेवाल्पबहुत्वनिरूपणम् ३४९ देवा: संख्येयगुणाः, यावत् आनतकल्पे देवाः संख्येयगुणाः, एवं यथा जीवाभिगमे त्रिविधः पुरुषः, अल्पबहुत्वं यावत् ज्योतिपिका भावदेवाः असंख्येयगुणाः, तदेवं भदन्त ! तदेवं भइन् । " ॥५० ६ ॥ इति द्वादशशतकस्य नवमः उदेशकः समाप्तः ॥ टीका - अथ भावदेवविशेषाणां भवनपत्यादीनाम् अल्पवयं प्ररूपयितुमाह - 'एए सिणं भंते' इत्यादि । 'एएसिणं भंते ! भावदेवाणं भवणवासीणं, वाणमंतराणं, जो सियाणं, वैमाणियाणं, सोहम्मगाणं, जाव अच्चुयगाणं, गेवेज्जगाणं, अणुत्तरोववाइयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा ? ' गौतमः पृच्छतिहे भदन्त ! एतेषां खलु भावदेवानां भवनवासिनां वानव्यन्तगणाम्, ज्योतिषि - काणाम्, वैमानिकानाम्, -सौधर्मकाणां यावत्-अच्युतकानाम्, ग्रैवेयकाणाम्, अनुत्तरौपपातिकानां च मध्ये कतरे भावदेवाः, कतरेभ्यो - भावदेवेभ्यः, यावत्अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा सन्ति ? भगवानाह - 'गोयमा ! भावदेवविशेषात्पयहुत्ववक्तव्यता 'एएसिणं भंते । भावदेवाणं भवणवासीणं वाणमंतराणं' इत्यादि । टीकार्थ - इस सूत्र द्वारा सूत्रकार ने भावदेव विशेषरूप भवनपत्यादिकोंका अल्पबहुत्व की प्ररूपणा की है - इसमें गौतम ने प्रभु से पूछा है - ' एएसिणं भंते ! भावदेवाणं भवणवासीणं, वाणमंतराणं, जोहसि घाण, बेमाणियाणं, सोहम्मगाणं जाव अच्चुयगाणं, गेवेज्जगाणं, अणुतरोववाइयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा' हे भदन्त । ये भावदेव रूप जो भवनवासी, वानव्यन्तर, ज्योतिषिक और वैमानिक सौधर्मक, यावत् अच्युततक, ग्रैवेयक और अनुत्तरोपपातिक हैं-सो इनके बीच में कौन भावदेव किन भावदेवों से यावत् - अल्प हैं ? कौन —ભાદે વિશેષાની અલ્પમહ્ત્ર વિષયક વક્તવ્યતા— " एएसि णं भंते । भावदेवाणं भवणवासीणं वाणमतराणं" ટીકા-સૂત્રકારે આ સૂત્રમાં ભાવદેવ દેવાની અપબહુતાની પ્રરૂપણા કરી છે. त्याहिવિશેષ રૂપ ભવનપતિ આદિ - गौतम स्वाभीने प्रश्न " एएसि णं भंते । भावदेवाणं भवणवासीणं, वाणमंतराणं जोइसियाणं वेमाणियाणं, सोहम्मगाणं जाव अच्चुयगाणं, गेवेन्जगाणं, अणुत्तरोववाइयाणं कयरे कयरेहिंतो जाव विसेसाहिया वा ? हे भगवन् ! દેવરૂપ જે ભવનવાસી, પાનબત્તર, નૈતિષિક, વૈમાનિક સૌધમ થી લઈને અચ્યુત પર્યન્તના), ચૈવેયક અને અનુત્તર પપાતિક, દેવે છે, તેમાંથી કયા ભાવઢવા કયા ભાવ દેવા કરતાં ઓછાં છે? કયા ભાવદેવે કયા ભાવદેવે
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy