SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे ૩૪૮ माथित्य असंख्येयगुणा भवन्ति, देशविरतादीनां देवगतिगामिनाम संख्यातत्वात्, तदपेक्षया भावदेवाः असंख्येयगुगाः भवन्ति, स्वरूपेणेव तेपायत्यधिकस्यात् ॥ ५॥ भावदेवविशेषास्पबहुत्ववक्तव्यता । मूलंम् - " एएसिणं भंते ! भावदेवाणं भवणवासीणं वाणमंतराणं, जोइसियाणं, बेमाणियाणं, सोहम्मगाणं जाव अच्चुयगाणं, गेवेज्जगाणं, अणुत्तरोववाइयाण य, कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अणुत्तरोववाइया, भावदेवा उवरिमगेवेजा भावदेवा संखेज्जगुणा, मज्झिमगेवेज्जा संखेज्जगुणा, हेहिमगेवेज्जा संखेज्जगुणा, अच्चुए कप्पे देवा संखेज्जगुणा, जाव आणयकप्पे देवा संखेज्जगुणा, एवं जहा जीवाभिगमे तिविहे देवपुरिसे, अप्पाबहुयं जाव जोइसिया भावदेवा असंखेज्जगुणा, सेवं भंते ! सेवं भंते! त्ति ॥ सू० ६ ॥ बारससयरस नवमो उद्देसो समत्तो ॥११- ९॥ • छाया - एतेषां खलु भदन्त ! भावदेवानां भवनवासिनां वानव्यन्तराणाम्, ज्योतिषिकाणां वैमानिकानां सौधर्मिकाणां यावत्-अच्युतकानाम् ग्रैवेयकाणाम्, अनुत्तरौपपातिकानां च कतरे कतरेभ्यो यावत् विशेषाधिका वा ? गौतम ! सर्वस्तोकाः अनुत्तरौपपातिका भावदेवाः, उपरिमयैवेयका भावदेवाः संख्ये यगुणाः, मध्यमग्रैवेयकाः संख्येयगुणाः, अधस्तन ग्रैवेयकाः संख्येयगुगाः अच्युते करपे आश्रित करके असंख्यातगुणित हैं, क्यों कि देवगतिगामी देशविरति जीव असंख्यात होते हैं । इनकी अपेक्षा भावदेव असंख्यातगुणित हैं । क्यों कि स्वरूप से ही इनकी अधिकता है | सू० ५ ॥ કૅટિપૃથક્ત્વ સહસ્રરૂપે (એકથી લઈને નવ કાર્ડ પન્ત) સદ્ભાવ રહે છે. ધર્માંદેવા કરતાં ભવ્યદ્રબ્યદેવે તિય ગતિની અપેક્ષાએ સખ્યાત ગણુાં છે, કારણ કે દેવગતિગામી દેશિવરતિયુકત જીવા અસખ્યાત હાય છે, અને ભવ્યદ્રવ્યદેવે કરતાં ભાવદેવેશ અસખ્યાત ગણાં છે, કારણ કે સ્વરૂપની અપેક્ષાએ તેમની અધિકતા છે. IIસૂપા
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy