SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३४६ भगवती सूत्रे गौतम | भावदेवस्य अन्तर जघन्येन अन्तर्मुहूर्त भवति, तथाहि भावदेवश्च्युत्वा ऽन्तर्मुहूर्तम् अन्यत्र तिक्षु स्थिता पुनरपि भावदेवतया उत्पन्नः इत्येवं रीत्या जघन्येन अन्तर्मुहूर्त सुन्नेयम्, उत्कृष्टेन तु अन्तरम् अनन्तं कालं वनस्पतिकालपर्यन्तं बोध्यम् ॥ $ अथाल्पबहुत्वद्वारमाह- 'एएसि णं भंते । भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाणय कयरे कयरे हिंतो जाव विसेमाहिया वा ? ' हे भदन्त । एतेषां खलु पूर्वोक्तानां भव्यद्रव्यदेवानां नरदेवानां यावत्-धर्मदेवानां देवाधिदेवानां भावदेवानां च मध्ये कतरे देवाः कतरेभ्यो देवेभ्यो यावत् स्तोका वा, वहुका वा, तुल्या वा, विशेषाधिका वा सन्ति ? भगवानाह - 'गोयमा । सव्वत्थोवा नरदेवा, अणतं कालं वणस्सकालो' हे गौतम! भावदेव का अन्तरकाल कम से कम एक अन्तर्मुहूर्त का होता है, और वह इस प्रकार से होता है कि भावदेव अपनी भावदेव के पर्याय को छोड़कर अन्तर्मुहुर्त तक अन्यत्र तिर्यञ्च में स्थित हो जावे और फिर वहां से मरकर वह पुनः भावदेवरूप से उत्पन्न हो जाये इस रीति से यह जघन्य अन्तर अतर्मुहूर्त का सघ जाता है। तथा उत्कृष्ट से अन्तर वनस्पतिकालपर्यन्त अनन्तकाल रूप होता है । अब सूत्रकार अल्पबहुत्वद्वार का कथन करते हैं- इसमें गौतम ने प्रभु से ऐसा पूछा है-'एएसिणं भंते, भवियदव्वदेवाणं नरदेवाणं जाव भावदेवाण य करे कयरेहिंतो जाव विसेसाहिया वा' हे भदन्त । इन पूर्वोक्त भव्यद्रव्यदेवों के, नरदेवों के यावत् धर्मदेवों के, और देवाधिदेवों के तथा भावदेवों के बीच में कौन देव किन देवों से यावत् स्तोक है ? कौन देव किन देवों से बहुत है ? कौन देव किन देवों के बराबर है ? એક અંતર્મુહૂત ના અને વધારેમાં વધારે વનસ્પતિ કાળ પર્યન્તના અન‘તકાળ રૂપ હાય છે. ભાવદેવના જઘન્ય વિરહેકાળનું સ્પષ્ટીકરણ આ પ્રમાણે છે—ધારો કે કાઈ ભાવદેવ પેાતાની ભાવદેવ પર્યાય સ બધી આસુસ્થિતિ પૂરી કરીને મનુષ્ય અથવા તિયચ રૂપે ઉત્પન્ન થઈ જાય છે, ત્યાં એક અંતર્મુ હૂત કાળ રહીને ફરી ભાવદેવ રૂપે ઉત્પન્ન થઈ જાય છે તે એવી પરિસ્થિતિમાં એક અતર્મુહૂત પ્રમાણુ જઘન્ય વિરહેકાળ ઘટિત થઈ જાય છે. હવે સૂત્રકાર અલ્પમહુવદ્વારનું કથન કરે છે गौतभ स्वाभीना प्रश्न - " एएसि णं भंते । भवियदव्वदेवाणं नरदेवानं जाव भावदेवाण य कयरे कयरे हितो जाव विसेसाहियां वा ? " हे भगवन् ! भव्यद्रव्यहेवा, नरहेवेो, धर्भ'देवा, देवाधिदेवेो, भने लावहेवे, या पाये प्रारना આવામાં કયા દેવા ક્યા દેવાથી અલ્પપ્રમાણુ છે ? કયા ધ્રુવા કયા દેવા કરતાં
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy