SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ફરક भगवतीसूत्रे तुम् , एकत्वं विकुर्वन्तः एकेन्द्रियरूपं वा, यावत्-पञ्चेन्द्रियरूपं वा, पृथुत्वं विकुचन्तः एकैन्द्रियरूपाणि वा, यावत् पञ्चेन्द्रियरूपाणि वा, तानि संख्येयानि वा, असंख्येयानि वा, अन 'असंख्येयानि इति यदुक्तं तत् तेषां शक्तिनात्रप्रदर्शनाथम्, नतु तत्करणतयेति सम्वद्वानि वा, असंबद्धानि वा, सदृशानि वा, असहशानि चा, विकुर्वन्ति विकुर्वित्वा ततः पश्चातू आत्मनो यथेच्छानि कार्याणि कुर्वन्ति, एवं नरदेवा अपि, एवं धर्मदेवाः अपि, देवाधिदेवानां पृच्छा, गौतम ! एकत्वमपि प्रभु विकुक्तुिम् , पृथुत्वमपि प्रभु विकुक्तुिं, नो चैत्र संपाप्त्या व्यकुर्विधु बा, विकुर्वन्ति वा, विकुर्विष्यन्ति वा, भावदेवानां पृच्छा, यथा भव्यद्रव्यदेवाः॥९०४॥ ' टीका-अथ भव्यद्रव्यदेवादीनामेव वैक्रियद्वारं मरूपयितुमाह-'भविय दमदेवाणं इत्यादि। 'भवियदत्रदेवाणं भंते ! किं एग पहू विउवित्तए, पुहुत्तं पभू विउवित्तए ?' गौतमः पृच्छति-ई भदन्त ! भव्यद्रव्यदेवाः खलु मनुष्याः पञ्चेन्द्रियतिर्यग्यानिका वा वैक्रियलब्धिसम्पन्नाः किम् , किंवा, एक त्वम्-एकरूपम् , विकुक्तुिं-विकुर्वणया निष्पादयितुं प्रभवः-समर्थाः भवन्ति ? किंवा भव्धद्रव्यदेवादिविकुर्वणावक्तव्यता'भवियदेव्वदेवाण अंते !' इत्यादि। टीकार्थ-इस खूत्रद्वारा सूत्रकारने भव्यद्रव्यदेव आदिकों के क्रिय द्वार की प्ररूपणा की है। इसमें गौतम ने प्रभु से ऐला पूछा है-' भवियदव्वदेवाणं भंते ! कि एगत्तं पहू विउवित्तए, पुरतं पभू विउवि. त्तए' हे भदन्त । वैक्रियलन्धिसंपन्न अनुष्यं अथवा पंचेन्द्रियतिर्यच अपनी विकुणाशक्तिद्वारा क्या एकरूप को निष्पन्न करने में समर्थ होते हैं ? या अनेकरूपों को निष्पन्न करने में समर्थ होते हैं ? इसके . -नव्यद्रव्यो१ मालिनी विहानी xतव्यता. . “भवियद्व्वदेवाणं भंते " याdि ટીકાર્યું–સૂત્રકારે આ સૂત્ર દ્વારા ભવ્યદ્રવ્યદેવ આદિના વૈક્રિયદ્વારની પ્રરૂપણ કરી છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એવો प्रश्न पूछे छे हैं-" भवियदव्वदेवाणं भंते ! कि एगत्तं पहू विउवित्तए, पुहुत्तं पभू विउवित्तए?" मगवन्! वैठियधिस पन मनुष्य अथवा पयन्द्रियतिय"य શું પિતાની વિટુર્વણશક્તિ દ્વારા એક રૂપનું નિર્માણ કરવાને સમર્થ હોય છે? અથવા અનેક રૂપને નિષ્પન્ન કરવાને સમર્થ હોય છે? महावीर प्रभु।। त्तर-" गोयमा! पगत्तं पि पहू विउविव्यत्तर, पुडुत्तं वि
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy