SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका शं०१२ उ०९ सू०४ भव्यद्रव्यदेवादिविकुर्वणानिरूपणम् ३२३ 'गोयमा ! जहण्णेणं दसवाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई' हे गौतम ! भावदेवानां जघन्येन दशवर्षसहस्राणि स्थितिः प्रज्ञप्ता यथा व्यन्तराणाम् उत्कृष्टेन तु त्रयस्त्रिंशत्-सागरोपमाणि स्थितिः प्रज्ञता, यथासर्वार्थसिद्धदेवानामिति भावः।।मू.३॥ भव्यद्रव्यदेवादिविकुर्वणावक्तव्यता। मूलम्-"भवियदवदेवाणं भंते किं एगत्तं पभू विउवित्तए, पुहत्तं पभू विउवित्तए ? गोयमा! एगत्तं पि पभू बिउवित्तए, पुहृत्तं पि पभू विउवित्तए, एगत्तं विउव्वमाणे एगिदियरूवं वा जाव पंचिंदियरूवं वा, पुहुत्तं विउठवमाणे एगिदियरूवाणि वा, जाव पंचिदियरूवाणि वा, ताई संखेजाणि वा, असंखेजाणि वा, संबद्धाणि वा, असंबद्धाणि वा, सरिसाणि वा, असरिसाणि वा, विउबंति, विउविता तओ पच्छा अपणो अहिच्छियाई कज्जाई करेंति। एवं नरदेवा वि, एवं धम्मदेवा वि। देवाहिदेवाणं पुच्छा, गोयमा! एगत्तं पि पभू विउवित्तए, पुहृत्तं पि पभू विउवित्तए, णो चेवणं संपत्तीए विउविंसु वा, विउविंति वा, विउविस्संति वा, भावदेवाणं पुच्छा, जहाभविय दवदेवा"सू.४॥ छाया-भव्यद्रव्यदेवाः खलु भदन्त ! किम् एकत्वं प्रभु चिकुषितुम् ? पृथुत्वं प्रभु विकुर्वितुम् ? गौतम ! एकत्वमपि प्रभु विकुर्तितम् , पृथुत्वमपि प्रभु विकुर्विउत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'जहण्णेणं दसवाससह स्साई, उकोलेणं तेत्तीसं सागरोवमाई' भाषदेवों की जघन्यस्थिति १० हजार वर्ष की कही गई है, जैसे व्यन्तरों की, एवं उत्कृष्ट स्थिति ३३ सागरोपम की कही गई है जैसे सर्वार्थसिद्धदेवों की ॥लू०३॥ महावीर प्रभुने। उत्तर-" गोयमा!" गौतम ! "जहण्णेणं दसवाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई " मावडेवानी न्यस्थिति इस तर વર્ષની અને ઉત્કૃષ્ટસ્થિતિ ૩૩ સાગરોપમની કહી છે. જેમ કે વાનગૅતર દેવની સ્થિતિ દસ હજાર વર્ષની અને સર્વાર્થસિદ્ધ અનુત્તર વિમાનવાસી દેવેની સ્થિતિ ક૩ સાગરોપમના કહી છે. સૂ૩
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy