SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ०९ सू० २ देवोत्पत्तिनिरूपणम् ३१३ . प्रश्नः। भगवानाह-'एवं वर्कनीभेदेणं सव्वेस उववाएयवा जाव सबसिद्धत्ति - हे गौतम ! एवं पूर्वोक्तरीत्या, व्युत्क्रान्तिभेदेन-प्रज्ञापनाया: पष्ठपदानुसारेण,, . सर्वेषु भवेषु धर्मदेवाः उपपादयितव्याः, यावद-नैरयिकादि सर्वार्थसिद्धपर्यन्तेभ्यः आगत्य धर्मदेवा उपपद्यन्ते किन्तु वर्जनीयभवानाह-'नवरं तमा अहे सत्तमाए तेऊ वाऊ असंखिज्ज वासाउय अकम्मभूमग अंतरदीवगवज्जेसु' नवरं-पूर्वापेक्षया विशेषस्तु धर्मदेवानां तमःप्रभा षष्ठपृथिवी, अधासप्तमी पृथियो, तैजस वायुकायिकासंख्यातवर्षायुष्काकर्मभूमिजान्तरद्वीपजतिर्यग्यौनिकमनुष्यवर्जेषु भवेषु उत्पादवक्तव्यता वक्तव्या एतेभ्य आगत्य-धर्मदेवा नोत्पद्यन्ते इति भावः। तथा च तम:प्रभा पृथिवी नरयिकेभ्यः उत्तानां जीवानां चारित्रं नास्ति, तथा अधः सप्तम्या स्तेजसोवायोरसंख्यातवर्षायुष्ककर्मभूमिजेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्च तिउत्तर में प्रभु कहते हैं-' एवं वक्रतीभेएणं सव्वेसु उववाएयवा' हे गौतम ! प्रज्ञापना के छठे व्युत्क्रान्तिपद के अनुसार समस्त अवों में से धर्मदेव उपपादयितव्य हैं-यावत् नैरयिक आदि से लेकर सर्वार्थसिद्धतक के जीवों में से आकरके धर्मदेव उत्पन्न होते हैं। किन्तु-'नवरं तमा अहे सत्तमाए तेऊ वाऊ असंखिजवासाउय अकस्मभूमग, अंतरदीवगवज्जेसु' पूर्व की अपेक्षा से विशेषता ऐसी है कि धर्मदेवों का उत्पाद तमाप्रभा के नैरयिकों में से, अधासप्तमीपृथिवी में नैरयिकों में से, तैजस्कायिकों में से, तथा असंख्यातवर्ष की आयुवाले कर्मभूमिज अकर्मभूमिज एवं अन्तर द्वीपज मनुष्य तिर्यग्योनिकों में से आकर धर्मदेव उत्पन्न नहीं होते हैं। क्यों कि जो नैरयिक जीव तम:प्रभापृथिवी से निकलते हैं-उनके चारित्र नहीं होता है तथा अधः महावीर प्रसुन। उत्त२-" एवं वफतीभेएणं सव्वेसु उववाएयव्या". ગતમ! પ્રજ્ઞાપના સૂત્રના છઠ્ઠા વ્યુત્ક્રાન્તિ પદમાં કહ્યા પ્રમાણે, નારકથી લઈને સર્વાર્થસિદ્ધક પર્યન્તના સમસ્ત માંથી આવીને જીવ ધર્મદેવ રૂપે ઉત્પન્ન थाय छे. "नवरं" परन्तु " तमा, अहेसत्तमाए, तेऊवाऊ असंखिज्जवासाउय अम्मभूमगअंतरदीवगवज्जेसु" पूर्वनाथन Rai धवन स्थनमा मेसी विशेषता छ ...तम:मान नामांथी, मय: ससमीना नाમાંથી, તેજસ્કાયિામાંથી, વાયુકાયિકામાંથી, તથા અસંખ્યાત વર્ષના આયુષ્યવાળા કર્મભૂમિજ, અકર્મભૂમિજ, અને અન્તર દ્વીપજ મનુષ્ય અને તિય". માંથી આવીને જ ધર્મદેવ રૂપે ઉત્પન્ન થતા નથી કારણ કે જે નારકે તમપ્રભા પૃથ્વીમાંથી નીકળે છે, તેમનામાં ચારિત્ર હેતુ નથી તથા અધઃસપ્તમીમાંથી, તેજસ્કાયિકમાંથી, વાયુકાયિકામાંથી, અસંખ્યાત વર્ષના આયુ भ० ४०
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy