SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१० भगवतीखने आगत्य उपपद्यन्ते । गौतमः पृच्छति-'जइ नेरइएहितो उववज्जति, कि रयणप्पभा पुढवि नेरहएहितो उववनंति, जाव अहे सत्तमा पुढवि नेग्इएहितो उपवज्जति। यदि नैरपिकेभ्यः आगत्य नरदेवा उपपद्यन्ते, तत् किं रत्नममा पृथिली नैरषिकेभगः आगत्य उपपयन्ते ? यावर किंवा शर्करामा पृथिवी नैरयिकम्य आगत्य उपपद्यन्ते ? किं वा वालुकाममा पृथ्वी नैरयिकेभ्य आगत्य उपपद्यन्ते किं वा पङ्कप्रभा पृथिवी नैरयिकेभ्य आगत्य उपपद्यन्ते ? किं वा धूमपभा पृथिवी नैरयिकेभ्य आगत्योपपद्यन्ते ? किं वा तमाममा पृथिवी नैरपिकेभ्य आगत्योपपद्यन्ते किंवा अधासप्तमी पृथिवी नैरपिकेभ्य आगत्योपपद्यन्ते ? भगवानाह-'गोयमा! रयणप्पभापुढवि नेरइएहितो उवाजंति, नो सकर जाव, नो अहे सत्तमा पुढवि नेरइएहितो उपवनंति' हे गौतम ! नरदेवाः खलु रत्नपमा पृथिवी नरयिकेभ्यः उदृत्य उपपद्यन्ते, नो शर्करामभा यावत् , नो अधःसप्तमी के निमित्त गौतम प्रभु से ऐला पूछते हैं-जह नेरइएहितो उववजनि, कि रयणप्प मापुढवि नेरहएहितो उपवज्जति, जाव अहे सत्तमापुढवि नेरइएहितो उववज्जलि' हे भदन्त ! यदि नरदेव नैरयिकों में से आकर के उत्पन्न होते है तो क्यावे रत्नप्रभा पृथिवी के नैरधिकों में से आकरके उत्पन्न होते हैं? या शर्कराप्रभापृथिवी के नैरपिकों में से आकरके उत्पन्न होते हैं ? या वालुकाप्रभापृथिवी के नैरधिकों में से आकरके उत्तान -होते हैं ? किंवा-पप्रभापृथिवी के नैरयिकों में से करके उत्पन्न होते हैं ? या धूमप्रभापृथिवी के नैरयिकों में से आकरके उत्पन्न होते हैं ? या 'तमाप्रभापृथिवी के नैरयिकों में से आकरके उत्पन्न होते हैं ? या अधासप्तमी पृथिवी के नायिकों में से आकरके उत्पन्न होते हैं ? इसके उत्तर में प्रभु कहते हैं-हे गौतम ! नरदेव रत्नप्रभापृथिवी के नैरथिकों में से उखवज्जति," त्या सगन् ! नालीमाथी मापीन तमा नरहेर ३३ ઉત્પન્ન થતા હોય, તે કયા નરકના નારકેટમાંથી આવીને ઉત્પન્ન થાય છે? શું રત્નપ્રભાના નારકમાંથી આવીને નરદેવ રૂપે ઉત્પન્ન થાય છે કે શર્કરાપ્રભાના નારકમાંથી આવીને ઉત્પન્ન થાય છે? કે વાલુકાપ્રભાના- નારકોમાંથી - આવીને ઉત્પન્ન થાય છે ? કે પંકપ્રભાતા નારકમાંથી આવીને ઉત્પન્ન થાય છે ? ધૂમપ્રસાના નારકમાંથી આવીને ઉત્પન થાય છે? કે તમ~સાના નારકા- માંથી આવીને ઉત્પન્ન થાય છે? કે અધઃસપ્તમી પૃથ્વીના નારકમાંથી આવીને નરદેવ રૂપે ઉત્પન્ન થાય છે? મહાવીર પ્રભુને ઉત્તર-“હે ગૌતમ!” રત્નને પૃથ્વીના નારકમાંથી નીકળીને જીવ નરદેવ રૂપે ઉત્પન થાય છે, પરંતુ શર્કરામભાથી લઈને
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy