SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ 1 ३०३ प्रमेयचन्द्रिका टीका श० १२ उ० ९ सू० १ देवप्रकारनिरूपणम् इति ? भावदेवशब्दस्य कोऽर्थः ? इति प्रश्नः भावेन - देवगत्यादिकर्मोदयजातपर्यायेण देवाः भावदेवा उच्यन्ते, इत्यभिप्रायेण भगवानाह - 'गोयमा । जे इमे भवइवाणमंतर जोइस वेमाणिया देवा देवगइनामगोयाई कम्माई वेदेति ' हे गौतम ! ये इमे भवनपति - वानव्यन्तर-ज्योतिषिक - वैमानिका देवा देवगतिनामगोत्राणि कर्माणि देवगतिसम्बन्धिनामगोत्रकर्माणि वेदयन्ति - अनुभवन्ति यस्मादतस्ते भावदेवा उच्यन्ते इत्यभिप्रायेणाह - 'से तेणद्वेणं जाब भावदेवा' तत्-अथ, तेनार्थेन, यात्रत्-एवमुच्यते - भावदेवाः, भावदेवाः इति ॥ १ ॥ देवोत्पादवक्तव्यता | मूलम् - " भवियदव्वदेवाणं भंते! कओहिंतो उववजंति ?. किं नेरइएहिंतो उववज्जंति ? तिरिक्ख जोणिएहिंतो मणुस्सेहिंतो देवेहिंतो उववज्जति ? गोयमा ! नेरइएहिंतो उववजंति, तिरिक्खजोणिएहिंतो मणुस्सेहिंतो, देवेहिंतो वि उववज्जंति, भेया अर्थ क्या है ? " भावसे-देवगत्यादिक कर्मोदय से उत्पन्न हुई पर्याय से जो देव हैं - वे भावदेव हैं " इस अभिप्राय को लेकर प्रभु गौतम से कहते हैं-' गोयमा ! जे इमे भवणवह, वाणमंतरजोइस- वैमाणिया देवा देवगइ नामगोपाई कम्माहं वेदेति ' हे गौतम! जो ये भवनपति, वानव्यन्तर, ज्योतिषिक एवं वैमानिक देव जो कि देवगति संबंधी नाम गोत्र कर्मों का वेदन कर रहे हैं-भोग रहे हैं - इस प्रकार वे भावदेव कहे गये हैं । ' सेणं जाव भावदेवा' इसी कारण से 'भावदेव भावदेव ' इस रूप से कहलाते हैं. ॥०१॥ ભાવની અપેક્ષાએ દેવગતિ આદિ કર્માંયના દ્વારા ઉત્પન્ન થયેલા પર્યાયની અપેક્ષાએ જે દેવ છે, તેને ભાવદેવ કહે છે. એજ વાત મહાવીર પ્રભુએ ગૌતમ સ્વામીને આપેલા નીચે પ્રમાણેના જવાખ દ્વારા પ્રકટ થાય છે. " गोयमा ! जे इमे भवणवइ, वाणमंतर, जोइसवेमाणिया देवा देवगइ नामगोयाइं कम्माइं वेदेति” हे गौतम मा भवनयति, वानव्यन्तर, ज्योतिषिष्ठ અને વૈમાનિક ધ્રુવે, કે જે દેવગતિ સંબધી નામ ગાત્ર કર્યાંનુ વેદન श्री रह्या छे-हेवगति लोगवी रह्या छे, तेभने भावहेव देवाय छे. " से तेणट्टेणं ગૌતમ ! તે કારણે તે हेवाने 'लावहेव' जाव भावदेवा" हे કહેવામાં આવે છે પ્રસૂ॰૧/
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy