SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ भगवतासूत्र २९८ । गौतमः पृच्छति से केणटेणं भंते ! एवं बुच्चइ-मवियदव्यदेवा, भवियदव्यदेवा ?' हे भदन्त ! तत्-अथ, केनार्थेन, एवमुच्यते-मव्यद्रव्यदेवाः, भव्यद्रव्य देवाः ? इति, भव्यद्रव्यदेवशब्दस्य कोथैः इति प्रश्नः, भगवानाह-'गोयमा। जे भविया पंचिदियतिरिक्खजोणिया ना, मणुस्सा वा, देवेसु उववज्जित्तए' हे गौतम ! ये भव्या:-योग्याः खलु पञ्चेन्द्रियतिग्मोनिका बा, मनुष्या वा, देवेषु उपपत्तुम्-जन्मग्रहीतुं, योग्या भवन्ति इति पूर्वेणान्वयः तथा च भविष्यकाले देवत्वप्राप्तिकारो जीवाः भव्यदेवाः उच्यन्ते, इति भावः, 'से तेणटेणं गोयमा! एवं बुच्चइ-भवियदव्यदेव्या, भवियदव्यदेवा' हे गौतम ! तत्-अथ, तेनार्थेनतेन कारणेन, एवम्-उक्तरीत्या, उच्यते-भव्यद्रव्यदेवाः, भवद्रव्यदेवाः इति, ___ अब गौतम प्रभु से इस प्रकार से पूछते हैं-'से केणटेणं भंते ! . एवं बुच्चा, भवियचदेवा, भवियवदेवा' हे भदन्त ! 'भव्यद्रव्यदेव' इस शब्द का क्या अर्थ है ? अर्थात् भव्यद्रव्यदेव किसे कहते हैं? इसके उत्तर में प्रभु कहते हैं-'गोयना! जे भविया पंचिंदियतिरिक्खजोणिया वा मणुस्सा वा देवेलु उववज्जित्तए' हे गौतम ! जो पंचेन्द्रिय तियचयोंनिक अथवा मनुष्य, देवों में जन्म ग्रहण करने के लिये योग्य होते हैं-अर्थात् जो जीव भविष्यत् काल में देवत्व की प्राप्ति करनेवाले हैं ऐसे जीव भव्य द्रव्य देव कहे गये हैं। 'से तेगडेणं गोयमा! एवं वुच्चइ, भवियदव्यदेवा, भवियद्व्वदेवा' इस कारण हे गौतम ! मैंने देवों के प्रकार में इस भव्यद्रव्यदेव का ग्रहण किया है। हुष, (२) न२१, (3) ध१, (४) हाधिव, मन (५) माप?१. ४५ शहनी व्युत्पत्ति मा ५२नी छ-"दीव्यन्ते-क्रीडादिकं कुर्वन्ति, इति देवाः, दीव्यन्ते वा स्तूयन्ते आराध्यतया इति देवाः" मा व्युत्पत्ति अनुसार "२ विविध પ્રકારની ક્રીડા કરનારા હોય છે, તેમને દેવ કહેવામાં આવે છે. “અથવા” લેકે દ્વારા આરાધ્ય રૂપે જેમની સ્તુતિ કરવામાં આવે છે, તેમને દેવે કહે છે.” गौतम स्वामीना प्रश्न-" से केणद्वेण भंते ! एवं वुच्चइ, भवियदव्वदेवा, भवियदव्वदेवा?'' 8 सन् ! हेवाना मे मारने 'सभ्यद्रव्य' नाम શાં કારણે આપવામાં આવ્યું છે? એટલે કે “ભવ્યદ્રવ્યદેવ” આ પદને અર્થ શ થાય છે અને ભવ્યદ્રવ્યદેવ કેને ગણવામાં આવે છે? “ __महावीर प्रभुना उत्त२-"गोयमा ! जे भविया पंचिंदियतिरिक्खजोणिया, वा मणुस्सा वा, देवेसु उववज्जित्तए" हे गौतम ! २५ चन्द्रियतिय य यानि અથવા મનુષ્ય, દેવામાં જન્મ ગ્રહણ કરવાને યોગ્ય હોય છે–એટલે કે જે જીવ ભવિષ્યમાં દેવત્વની પ્રાપ્તિ કરવાનું છે, તે જીવને ભવ્યદ્રવ્ય કહે છે.
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy