SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १२ उ० ८ सू० २ तिर्यग्योनिकविशेषनिरूपणम् २१ ढङ्क:-गृध्रा, काका-वायसः, विलका-पक्षिविशेषः, मद्गुका, शिखी-मयुर एते खलु ढङ्कादयः शिखिपर्यन्ताः पञ्चेन्द्रियतिर्यग्योनयः, निःशीला:, निता, निर्गुणाः निर्मादा:, निष्पत्याख्यानपौषधोपवासाः कालमासे कालं कृत्वा, अस्यां रत्नप्रभायां पृथिव्याम् उत्कृष्टेन सागरोपमस्थितिके नरके कथं नैरयिकतया उपपद्येरन् ? भगवानाह-' सेसं तं चेव जाव वत्तव्यं सिया' हे भदन्त ! शेषं तदेवपूर्वोक्तरीत्यैव, यावत्-उत्पत्स्यमानः उत्पन्न इतिवक्तव्यं स्यात्, तथा च सम्पति गृध्रादयः पञ्चन्द्रियतिर्यग्योनौ वर्तमाना अपि वर्तमानक्रियाकालभाविकालयोरभेदात् , नैरयिकतया उत्पत्स्यमाना अपि, नैरयिका एव व्यपदिश्यन्ते इतिभावः। विलय-पक्षिविशेष, मद्गुक और शिखी तक के पंचेन्द्रियतियश्चजीव निशील, निव्रत, निर्गुण, निर्मर्याद, निष्पत्याख्यानपोषधोपवासवाले हुए कालमास में काल करके इस रत्नप्रभाथिवी में उत्कृष्ट से एक सागरोपम की स्थितिवाले नरक में क्या नैरयिक रूप से उत्पन्न हो सकते हैं? इसके उत्तर में प्रभु कहते हैं-'सेसं तं चेच जाव वत्तव्वं सिया' हे गौतम! यहां पर भी 'जो उत्पस्थमान होता है वह उत्पन्न हुआ माना जाता है ' इस सिद्धान्तके अनुसार वर्तमान क्रियाकाल और भाविक्रियाकाल में अभेद माना जाने के कारण नैरयिक रूप से उत्पन्न होने वाले भी ये ढङ्कादिक जीव इस समय यद्यपि पंचेन्द्रियतियंग्योंनि में वर्तमान है, फिर भी नैरषिकरूप से ही कहे गये हैं। अंघ अन्त में गौतम प्रभु के वचन को प्रमाणित करते हुए ऐसा कहते हैं મુગક (પક્ષીવિશેષ) અને મેર, આ પંચેન્દ્રિય તિર્યંગ ચેનિક છે કે જે નિશીલ, નિત, નિર્ગg, નિર્વાદ અને નિષ્પત્યાખ્યાન પિષધપવાસવાળા હોય છે, એટલે કે સદાચાર આદિથી રહિત હોય છે, તેઓ શું કાળને અવસર આવે કાળ કરીને આ રત્નપ્રભા પૃથ્વીમાં એક સાગરોપમની ઉત્કૃષ્ટસ્થિતિવાળા, નારકે રૂપે ઉત્પન થઈ શકે છે ખરાં? ___ महावीर प्रभुना उत्तर-" सेसं तंचेव जाव वत्तव्वयं विया" गौतम! અહીં પણ “જેઓ ઉત્પદ્યમાન હોય છે, તેમને ઉત્પન્ન થઈ ચુકેલા માનવામાં આવે છે.” આ સિદ્ધાંત અનુસાર વર્તમાન ક્રિયાકાળ અને ભાવિ ક્રિયાકાળમાં અભેદ માનીને પંચેન્દ્રિય તિનિમાં રહેલા તે ગીધ આદિ જીવોને નારક રૂપ જ કહેવામાં આવ્યા છે, કારણ કે તેઓ નારકે રૂપે ઉત્પન્ન થવાના છે. "सेवं भंते ! सेवं भंते ! त्ति जाप विहरइ" देश न ५ २ ४२११ भाटे
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy