SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ - प्रमेयचन्द्रिका टीका श० १२ उ० ७ सू० २ जीवोत्पत्तिनिरूपणम् कृत्, अनन्त वा पूर्वमुत्पन्नाः सन्ति, गौतमः पृच्छति-अयं णं भंते! जीवे पंचसु अणुत्तर विमाणे एगमेगंसि अणुत्तरविमाणंसि पुढचि ? हे भदन्त ! अयं खलु जीवः पञ्चम् अनुत्तर विमानेषु विजयवैजयन्त जयन्तापराजितमर्वार्थसिद्धेषु एकैकस्मिन् अनुत्तरविमाने पृथिवीकायिकादिकतया एको जीवः सर्वजीवाच किम् पूर्वमु-पन्नाः सन्ति ? भगवानाह - 'तहेब जाव अनंतखुतो, नो चेत्र णं देवतावा, देवित्तावा, एवं सवजीवात्रि' हे गौतम! तथैव - पूर्वोक्तरीत्यैव, यावत्-एको जीवः पञ्चानुत्तर विमानेषु एकैकस्मिन् विमाने पृथिवीकायिकादिक तया, अपकृन्, अथवा अनन्तपः पूर्वमुत्पन्नः, किन्तु नो चैव खलु देवतया वा, देवी तया वा अनन्तकृत्वः पूर्वमुम्पन्नः, अनुत्तर विमानेषु देवाः अनन्तकृत्वो नोत्पद्यन्ते नावास में अनेकवार अथवा अनन्तचार यह जीव पृथिवीकायिकादिरूप से पहिले उत्पन्न हो चुका है इसी प्रकार का कथन सबजीवों के सम्बन्ध में भी जानना चाहिये. अथ गौतम प्रभु से ऐसा पूछते हैं-' अयं णं भंते! जीवे पंचसु अणुत्तरविमाणे एगमेगंसि अणुत्तरविमाणंसि पुढचि' हे भदन्त ! विजय, वैजयन्त, जयन्त, अपराजित और सर्वार्थसिद्ध इन पांच अनुत्तर विमान में क्या पृथिवीकायिक आदिरूप से यह जीव और सर्वजीव पहिले उत्पन्न हो चुके हैं ? इसके उत्तर में प्रभु कहते हैं- 'तहेव जाव अदत्तो, नो चेद णं देवत्ताए वा देवी ताए वा एवं सव्वजीवा वि' हे गौतम ! पूर्वोक्तरीति के अनुसार यावत् एक जीव पांच अनुत्तरविमानों में से एक एक विमान में पृथिवीकायिक आदिरूप से अनेक बार अथवा अनन्तवार पहिले उत्पन्न हो चुका है । परन्तु वहां यह देवरूप से और પૃથ્વીકાયિક આદિ રૂપે ઉત્પન્ન થઇ ચુકયા છે એજ પ્રકારનું કથન સમસ્ત જીવેાની ત્યાં ઉત્પત્તિના વિષે પણ સમજવુ'. गौतम स्वाभीना प्रश्न-" अय णं भंते ! जीवे पंचसु अणुत्तरविमाणेषु एगमेगंसि अणुत्तरविमाणसि पुढविο" हे भगवन् । विन्न्य, वैभ्यन्त, भयन्त, અપરાજિત અને સર્વાંČસિદ્ધ, આ પાંચ અનુત્તર વિમાનામાંના પ્રત્યેક અનુ ત્તર વિમાનમાં શું પ્રત્યેક જીવ તથા સમસ્ત જીવા પૃથ્વીકાયિક આદિ રૂપે પૂર્વ ઉત્પન્ન થઈ ચુકયા છે ? २७१ भहावीर लुना उत्तर- " तत्र जाव अणनखुत्तो, नो चेवणं देवत्ताए वा देवित्ताए वा, एवं सव्व जीवा वि ' हे गौतम! पूर्वोस्त अथन अनुसार प्रत्ये જીવ પાંચ અનુત્તર વિમાનમાંના પ્રત્યેક અનુત્તર વિમાનમાં પૃથ્વીકાયિક આદિ રૂપે પૂર્વે અનેકવાર અથવા અનંતાર ઉત્પન્ન થઈ ચુકયા છે. પરન્તુ ત્યાં
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy