SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ तयोरपि आवासेषु एकैकस्मिन् आवासे पृथिवीकायिकादि देवान्यतया, न तु देवतया एको जीवः सर्वजीवाथ असकृत् अनन्तकृत्वः पूर्वमुत्पन्नाः । गौतमः पृच्छति' अयं णं भंते । जीवे तिसु वि अहारसुत्तरेस विज्ञविमाणावाससयेसृ एवंचेव' हे भदन्त ! अयं खलु जीवः त्रिष्वपि अष्टादशोत्तरेषु नव ग्रैवेयक विमानावासशतेषु प्रथमत्र एकादशोत्तरं शतम्, द्वितयत्रिके सप्तोत्तरं शतम्, तृतीयनिके शतम्, एवमष्टादशाधिकशतत्र यनवयैवेयक विमानावासेषु एवमेवपूर्ववदेव तथाहि - एकैकस्मिन् विमानावासे पृथिवीकायिकादिकतया एको जीवः सर्वजीवाथ किम् पूर्वमुत्पन्नाः सन्ति ? भगवानाह दे गौतम ! एकैकस्मिन् नवग्रैवेयकविमानावासे एको जीवः सर्वजीवाश्च पृथिवीकायिकादिकतया अम कादिरूप से एवं देवरूप से अनेकवार अथवा अनन्तवार पूर्वेत्पिन्न हो चुके हैं - देवीरूप से नहीं इसी प्रकार से आरण एवं अच्युत के आवासों में से एक एक आवास में इसी प्रकार का कथन जानना चाहिये । वहां पर भी एक जीव और सर्वजीव अनेकवार अथवा अनन्तवार पृथिवीकायिकादिरूप से तथा देवरूप से पूर्वोत्पिन्न हो चुके हैंदेवीरूप से नहीं । अथ गौतमस्वामी प्रभु से ऐसा पूछते हैं-' अयं णं भंते ! जीवेति वि अट्ठारसुत्तरेसु - गेचिज्जचिमाणावाससमेतु एवं चेव'हे भदन्त ! यह जीव तीन ग्रैवेयकों के उर्ध्व मध्य और अधोग्रैवेयक के ३१८ विमानावासों में प्रथमत्रिक के १११, द्वितीयत्रिक में १०७ और तृतीयत्रिक में १०० विमानावासों में से प्रत्येक विमानावास में क्या पृथिवीकायिकादिरूप से पहिले उत्पन्न हो चुका है ? इसके उत्तर में प्रभु कहते हैं- हां, गौतम ! ११८ ग्रैवेयक विमानावासों में से प्रत्येक विमाસમાં, એક છત્ર અને સમસ્ત જીવા પૂર્વે અનેકવાર અથવા અનંતવાર પૃથ્વીકાયિક આદિ રૂપે તથા દેવ રૂપે ઉત્પન્ન થઇ ચુકયા છે. આ વિમાનાવાસેામાં તેમની દેવી રૂપે પૂર્વે ઉત્પત્તિ થઈ નથી. गौतम स्नाभीनो प्रश्न– अय णं भंते ! जीवे तिसु वि अट्ठारसुत्तरेसु - गेविज्ज विमाणावाससयेषु एवं चेव" हे भगवन् ! या व जैवेयजना ३१८ विभा નાવાસામાંના (નવગૈવેયકાના ઉર્ધ્વ, મધ્યમ અને અંધેરૂપ ત્રણ ત્રિક છે. તે દરેક ત્રિકમાં અનુક્રમે ૧૧૧, ૧૦૭ અને ૧૦૦ વિમાનાવાસે છે) પ્રત્યેક વિમાનાવાસમાં શુ પૂર્વે પૃથ્વીકાયિકાદિ રૂપે ઉત્પન્ન થઈ ચુકયા છે? મહાવીર પ્રભુના ઉત્તર-હા, ગૌતમ ! આ જીવ ત્રૈવેયકાના ૩૧૮ વિમાનાવાસામાંના પ્રત્યેક વિમાનાવાસમાં પૂર્વે અનેકવાર અથવા અન તવર
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy