SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ०७ सू०१ लोकविस्तारनिरूपणम् ૨૪૨ 3 छाया - तस्मिन् काले तस्मिन् समये, यावत् एवम् अवादीत् क्रियन्महालयः खलु भदन्त ! लोकः प्रज्ञप्तः ? गौतम ! महतिमहालयो लोकः प्रज्ञप्तः, पौरस्त्ये असंख्येयाः योजनकोटा कोटयः, दक्षिणे असंख्येयाः एवमेव । एवं पश्चिमेऽपि, एवम् उत्तरेऽपि, एवम् ऊर्ध्वमपि, अधः असंख्येया योजन कोटाकोटयः आयामविष्कम्भेण । एतस्मिन् खलु भदन्त ! इयन्महालये लोके अस्ति कथित् परमाणुपुद्गलमात्रोऽपि प्रदेशः, यत्र खलु अयं जीवो न जातो वा न मृतो वा पि ? itar ! नायमर्थः समर्थः । तत् केनार्थेन भदन्त । एवमुच्यते - एतस्मिन् खलु यन्महालये लोके नास्ति कचित् परमाणुपुद्गलमात्रोऽपि प्रदेशः, 'यत्र खल अयं जीवो न जातो श, न मृतो वा पि ? गौतम । तत् यथानाम - कश्चित् पुरुषः अजा शतस्य एकं महान्तम् अजावजं कुर्यात्, स खलु तत्र जघन्येन एकां वा द्वेवा, तिस्रोवा, उत्कृष्टेन अजासहस्रं प्रक्षिपेत्, ताः खलु तत्र प्रचुरगोचराः प्रचुरपानीयाः जघन्येन एका वा, द्वयह वा त्र्यहं वा, उत्कृष्टेन पण्मासान् परिवसेयुः, अस्ति खलु गौतम ! तस्य अजानजस्य कथित् परमाणुपुद्गलमात्रोऽपि प्रदेशः, यः खलु तासाम् अजानाम् उच्चारेण वा, मस्त्रवणेन वा, श्लेष्मणा वा, सिघाणकेन वा, वान्तेन वा, पित्तेन वा, पूयेन वा, शुक्रेण वा, शोणितेन वा, चर्मभि र्वा, रोमभि र्वा, शृङ्गैर्वा, खुरैर्वा, नखे व अनाक्रान्तपूर्वो भवति ? भगवन् ! नायमर्थः समर्थः । भवेदपि खलु गौतम । तस्य अजात्रजस्य कश्चित् परमाणुपुद्गलमात्रोऽपि प्रदेशः, य खलु तासाम् अजानाम् उच्चारेण वा, यावत् नखै व अनाक्रान्तपूर्वी नो चैव खलु एतस्मिन् इयन्महालये लोके लोकस्य च शाश्वतं भावं, संसारस्य अनादि भावं, जीवस्य च नित्यभावं कर्मबहुत्वं जन्ममरणवाहुल्यं च प्रतीत्य नास्ति कश्चित् परमाणुपुद्गुलमात्रोऽपि प्रदेशः, यत्र खलु अयं जीवो न जातो वा न मृतो वा पि, तत् तेनार्थेन तदेव यावत् न मृतो वा पि ॥ ० १ ॥ टीका-पूर्वोदेशके चन्द्रादीनामतिशय सौख्यस्य प्रतिपादितत्वेन तेषां च लोकस्यांशे सद्भावाम् लोकांशे जीवजन्ममरणवक्तव्यतां प्ररूपयितुमाह-' तेणं लोकविस्तार वक्तव्यता 'लेणं कालेणं तेणं समएणं' इत्यादि । टीकार्थ - इससे पहिले के उद्देशक में चन्द्रादिकों के अतिशय सुख का प्रतिपादन किया गया है, ये चन्द्रादिक लोक के एक भाग में रहते सोना विस्तार माहिनुं वन " तेण कालेणं तेणं समएणं" इत्यादि ટીકા-આગલા સૂત્રમાં ચન્દ્રાદિના અતિશય સુખનું પ્રતિપાદન કરવામાં આવ્યું છે. તે ચન્દ્રાદિ લેાકના એક ભાગમાં રહે છે તેથી લેાકાશમાં જીવન જન્મમરણની વક્તવ્યતાનું કથન સૂત્રકારે આ સૂત્ર દ્વારા કર્યુ” છે– भ० ३१
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy