SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२० भगवती षष्ठयां षष्ठं भागं, सप्तम्यां सप्तमं भागम् , अष्टम्याम् अष्टमं भागम् , नवम्यां नवमम् , दशम्यां दशमम् , एकादश्याम् एकादशम्, द्वादश्यां द्वादशम् , त्रयोदश्यां त्रयोदशम्, चतुर्दश्यां चतुर्दशं भागम् , पञ्चदश्याम्-अमावस्यायाम् पञ्चदशं भागम् आच्छादयतीतिभावः, 'चरिमसमये चंदे रत्ते भवइ, अवसे से समए चंदे रत्ते वा, विरत्ते पा, भवइ ' तथा च चरमसमये-पञ्चदशभागयुक्तस्य कृष्णपक्षस्य अन्तिमे भागे, कालविशेषे अमावास्यारूपे वा, चन्द्रो रक्तो भवति-गहुणा उपरत्तो भवति, एका कलां विहाय सर्वथाच्छादितो भवतीतिभावः, अवशेपे समये-प्रतिपदादिकाले चंन्द्रो रक्तो वा, विरक्तो वा भवति,-किश्चिदंशावच्छेदेन राहुणा उपरक्तो भवति, किंश्चिदंशान्तरावच्छेन च राहुणा अनुपरक्तो भवति, आच्छादितानाच्छादित इति भावः, 'तमेव सुक्कपक्खवस्स उबदंसेमाणे उबदंसेमाणे चिट्ठइ' अथ च ध्रुवराहुः आवृत करता है, यावत् तृतीया में तृतीयभाग को आवृत करता है, चतुर्थी में चतुर्थभाग को, पंचमी में पंचम भाग को, षष्ठीमें छठे भाग को, सप्तमी में सातवें भाग को, अष्टमी में आठवें भाग को, नौमी में नौवें भाग को, दशमी में दशवें भाग को, एकादशी में ग्यारहवें भाग को, द्वादशी में पारहवें भाग को, त्रयोदशी में तेरहवें भाग को, चतुदशी में चौदहवें भाग को और अमावस्था में पन्द्रहवें भाग को आच्छादित करता है। 'चरिमसमये चंदे रत्ते' पन्द्रहवें भाग से युक्त कृष्णपक्ष के अन्तिमभाग में अथवा अमावस्या में चन्द्र अपनी एक कला को छोड़कर राहु द्वारा सर्वथा आच्छादित हो जाता है 'अवसेसे समए चंदे रत्ते वा विरत्त वा भवह' तथा प्रतिपदा आदिरूप समय में वह राहु बारा कितनेक अंशों में आच्छादित रहता है और कितनेक अंशों में તિથિએ ત્રીજા ભાગને, એથની તિથિએ ચેથા ભાગને, પાંચમની તિથિએ પાંચમા ભાગને, છઠની તિથિએ છઠ્ઠા ભાગને, સાતમે સાતમાં ભાગને, આઠમે આઠમાં ભાગને, તેમની તિથિએ નવમાં ભાગને, દશમની તિથિએ દસમાં ભાગને, અગિયારશે અગિયારમાં ભાગને, બારશે બારમાં ભાગને, તેરશે તેરમાં ભાગને, ચૌદશે ચૌદમાં ભાગને અને અમાવાસ્યાએ પંદરમાં ભાગને આવૃત ४२ छ. " चरिमसमये चंदे रत्ते" परभा माथी युत वी पक्षनी આખરી તિથિએ–અમાવાસ્યાએ ચન્દ્ર પિતાની એકેએક કલાને છોડીને રાહુ 41 सपूत: माछाहत य छे. “ अवसेसे समए चंदे रत्ते वा विरत्ते वा भव" ५ प्रतियह माहि माडीतिविमामा तराई દ્વારા કેટલાક અશમાં આવૃત રહે છે અને કેટલાક અશમાં આવત
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy