SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ मेन्द्रका टीका श० १२ उ० ६ सू० १ राहुस्त्ररूपनिरूपणम् २१९ यस्तु पर्वणि पौर्णमास्यमावास्ययोश्चन्द्रसूर्य योरुपरागं - सम्वन्धं करोति स पर्वराहु रित्युच्यते, 'तत्थ णं जे से धुबराहू से णं बहुलपक्खस्स पाडिवर पन्नरस : भागेणं, पन्नरसहभागं चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिट्ठ' तयो ध्रुवराहु पर्व होर्मध्ये खलु यः स ध्रुवराहुः वर्तते, स खलु वहुलंपक्षस्य - कृष्णपक्षस्य प्रतिपद आरभ्य स्वकीयेन पञ्चदश मागेन, चन्द्रस्य लेश्यायाः पञ्चदशं भागं चन्द्र-' विम्बसम्बन्धिनं, पश्चदर्श भागमित्यर्थः, आन् आवृण्वन् - पौनःपुन्येन 'अच्छादयन् प्रत्यहं तिष्ठति, प्रतिदिनमावरणमकारवाह - 'तंजंहा - पढमाए पढमं भागं - वितियाए त्रितियं भागं, जात्र पन्नरसेस पन्नरसमं भागं ' तद्यथा- प्रथमायां तिथौ, प्रतिपदायां चन्द्रविम्बसम्बन्धिनं प्रथमं भागम्, द्वितीयायां तिथौ द्वितीयं भागं, यावत् - तृतीयायां तृतीयं भागम्, चतुर्थ्यां चतुर्थ भागम्, पञ्चम्यां पञ्चमं भागम् और वह नित्य चन्द्रमा के साथ रहता है चन्द्रमा से चार अङ्गुल नीचे.. रहकर वह चलता है तथा जो पर्व में पूर्णिमासी एवं अमावास्या इनमें चन्द्र और चन्द्र में उपरागरूप सम्बध को करता है उसका नाम पर्वराहुहै | 'तत्थणं जे से धुबराहू से णं बहुलपक्खस्स पाडिवर पनरसहभागेणं. पन्नरसहभागं चंदस्स लेस्लं आवरेमाणे आवरेमाणे चिहह ' इन दोनों. राहुओं में से जो ध्रुवराहु है वह बहुलपक्ष कृष्णपक्ष की प्रतिपदातिथि से लेकर प्रतिदिन अमावस्या तक अपने पञ्चदश भाग द्वारा चन्द्रलेश्यां के पश्चदश भाग को चन्द्रबिन्त्र संबंधी पंचदश भाग को - पन्द्रहवें भाग को आच्छादित करता रहता है 'तंजहा- पढमाए पढमं भागं, वितियाए वित्तियं भोगे जाव पन्नरसेषु पन्नरसमं भागं ' प्रतिपदा तिथि में वह चन्द्रविम्य संबंधी प्रथम भाग को, आवृत करता है द्वितीया में द्वितीय भाग को ८८ 15 સાથે જ રહે છે તે ચન્દ્રમા કરતાં ચાર આંગળ નીચે રહીને સંચરણ કરે છે. જે માં એટલે કે પૂર્ણિમાસી અને અમાવાસ્યા, આ એ તિથિઓમાં ચન્દ્રમાં ઉપરાંગ રૂપ સબંધ કરે છે, તેનુ નામ પ`રાહુ છે. तत्थ णं जेसे धुवरांहू सेण बहुल पक्खर पाडिवर पन्नरखभागेणं पन्नरसहभागं चंदस्सर रेमाणे आवरेमाणे चिट्ठइ આ બન્ને રાહુમાંથી જે ધ્રુવરાહુ નામના રાહુ છે. તે કૃષ્ણપક્ષના પડવેથી શરૂ કરીને અમાવાસ્યા સુધી દરરોજ પોતાના પદરમાં ભાગ દ્વારા ચન્દ્રલેશ્યાના (ચન્દ્રના ખિ`ખના) પદ્મરમાં ભાગને આચ્છાદ્ધિત કરતા २हे छे. " तं जहा - पढमाए पढमं भाग, वितियाए बित्तियं भागं, जाव पन्नरसेंस - पन्नरसम भागं " अतिपदा ( भनी तिथिसे ते यन्द्रमिमना थर्डेला ભાગને આવૃત્ત કરે છે, ખીની તિથિએ ખીજા ભાગને આવ્રત કરે છે, ત્રીજની در
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy