SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीकाश० १२ उ० ६सू० १ राहुस्वरूपनिरूपणम् २१७ 1 अपगच्छति, तदा खलु मनुष्यलोके मनुष्या वदन्ति एवं खलु राहुणा चन्द्रो वान्तः परित्यक्तः, एवं खलु राहुणा चन्द्रो वान्त इति ते व्यपदिशन्ति, वस्तु तस्तु नैवमिति भावः । ' जया णं राहू आगच्छमाणे वा, जाव परियारेमाणे वा, चंदस्स लेस्सं आहे सपर्विख सपडिदिसिं आवरेत्ताणं चिट्ठह, तया णं मणुस्सलोए मणुस्सा वदंति - ' एवं खलु राहुणा चंदे घत्थे, एवं खलु राहुणा चंदे घत्थे ' यदा खलु राहुः आगच्छन् वा, यावत् गच्छन् वा विकुर्वन् वा, परिचारयन् वा, चन्द्रस्य लेश्याम् अधः, सपक्षं - समानदिग् यथा भवति तथा, सपतिदिक्-समानविदिग् यथा भवति तथा, आवृत्य - अवष्टभ्य तिष्ठति, तदा खलु मनुष्यलोके, मनुष्या एवं वदंति - एवं खलु निश्चितम् राहुगा चन्द्रः ग्रस्तः, एवं खलु राहुणा चन्द्रो ग्रस्तः । इति, उपचारादेव एवं व्यपदिशन्ति ते न तु एवं वस्तुस्थितिरिति हुआ या कामक्रीडा करता हुआ राहु चन्द्रकी लेश्या को आवृत करके लौटता है दूर हो जाता है तब मनुष्यलोक में मनुष्य कहते हैं कि राहु ने चन्द्र को उगल दिया है, परन्तु राहु ने चन्द्र को उगल दिया ऐसा उनका कहना केवल कहना ही मात्र है क्यों कि राहु चन्द्र को जब बसता ही नहीं है, तो वह उसे उगल कैसे सकता है ? " 'जयाणं राहू आगच्छमाणे वा, गच्छमाणे वा, जाव परियारेमाणे वा, चंदस्स लेस्सं अहे सपक्खि सपडिदिसिं आवरेताणं चिट्ठा, तया णं मणुस्सलोए मणुस्सा वयंति ' जब आता हुआ, या जाता हुआ, या विक्रिया करता हुआ, या कामक्रीडा करता हुआ राहु चन्द्रकी लेइयां को नीचे दिशा एवं विदिशाओं में आवृत करलेता है-तब मनुष्यलोक में मनुष्य ऐसा कहते हैं-नियम से राहु ने चन्द्रमा को ग्रस लिया है परन्तु राहु ने चन्द्रमा को ग्रस लिया है ऐसा उनका यह कथन રાહુ જ્યારે ચન્દ્રની લેફ્સાને આવૃત કરીને દૂર થઈ જાય છે—ત્યાંથી ખસી જાય છે, ત્યારે મનુષ્યલેાકમાં લેાકા કહે છે કે “રાહુએ ચન્દ્રને મુક્ત કરી નાખ્યા ? રાહુએ ચન્દ્રને મુક્ત કરી નાખ્યા, ” પરન્તુ માણસાની માન્યતા પણ માત્ર કાલ્પનિક જ છે. કારણ કે રાહુએ ચન્દ્રના ગ્રાસ જ કર્યાં ન હોય, તા મુક્ત કરવાની વાત જ કેવી રીતે સભવી શકે ! "जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, जाव परियारेमाणे वा दस्त लेस्सं अहे पक्खिं पडिदिति आवरेत्ताणं चिट्ठइ, तथा णं मणुस्स लोए मणुस्खा वयति " भावतो, अथवा ती अथवा विडिया हरतो अथवा अमडीडा उरतो રાહુ જ્યારે ચન્દ્રલેશ્યાને અપે દિશા અને વિદિશાઓમાં આવૃત કરી નાખે છે, ત્યારે મનુષ્યલેાકના લેાકેા એવું કહે છે કે“રાહુ ચન્દ્રને ચાક્કસ ગળી
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy