SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २१६ भगवती " भिन्ना' यदा खल्ल राहुः आगच्छन् वा गच्छन् वा, विकुर्वन् वा, परिचारयन वा, चन्द्रस्य श्याम् आहत्य, पार्श्वेन - सान्निध्येन व्यतिव्रजति गच्छति, तदा खलु मनुष्यलोके मनुष्या वदन्ति एवं खलु निश्चितम् चन्द्रेण राहोः कुक्षिः- उदरम् भिन्नः, राहोः कुक्षौ चन्द्रः प्रविष्टः - राहोरंशस्य मध्येन चन्द्रो गत इत्यर्थः एवं खल चन्द्रेण राहोः कुक्षिः भिन्न इति व्यपदिशन्ति वस्तुतस्तु नैवमितिभावः । 'जया णं राहू आगच्छमाणे वा, गच्छमाणेवा, विउच्यमाणे वा, परियारेमाणे वा, चंदस्सलेस्सं आवरेत्ताणं पच्चीसकर, तयाणं मणुस्सलोए मणुस्सा वयंति एवं खल राहुणा चंदे बंते, एवं खलु राहुणा चंदे चंते ' यदा खल राहुः आगच्छन् वा, गच्छन् वा, विकुर्वन् वा, परिचारयन् वा, चन्द्रस्य लेश्याम् आनृत्य प्रत्यवष्वष्कते - व्यावर्तते भिन्ना एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना ' अथ राहु आता हुआ, या जाता हुआ या विक्रिया करता हुआ, या कामक्रीडा करता हुआ चन्द्रकान्ति को आच्छादित करके पास से होकर निकलता है तब मनु लोक में मनुष्य कहते हैं कि राहु की कुक्षि में चन्द्र प्रविष्ट हो गया है अर्थात् राहु के अंश के मध्य से होकर चन्द्र निकल गया - इस प्रकार चन्द्र के द्वारा राहु की कुक्षि भिन्न-विदीर्ण की गई ऐसा मनुष्य अपनी व्यावहारिक भाषा में कहते हैं-वास्तव में विचार किया जावे तो ऐसा कुछ नहीं है । 'जया णं राहू आगच्छमाणे वा गच्छमाणे वा, विवमाणे वा, परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पच्चीसकर, तया णं मणुस्सलोए मणुस्सा - वयंति एवं खलु राहुणा चंदे वंते एवं खलु राहुणा चंदे वंते ' जब आता हुआ या जाता हुआ या विक्रिया करता આવતા, અથવા જતા, અથવા વિક્રિયા કરતે અથવા કામક્રીડા કરતા રાહુ જ્યારે ચન્દ્રબિંખને આચ્છાદિત કરીને પાસે થઈને નીકળી જાય છે, ત્યારે મનુષ્યલેાકમાં મનુષ્ય કહે છે કે રાહુની કુક્ષિમાં ચન્દ્ર પ્રષ્ટિ થઈ ગચાએટલે કે રાહુના અશની મધ્યમાં થઈને ચન્દ્ર નીકળી ગયે। આ રીતે ચન્દ્રના દ્વારા રાહુની કુક્ષિ લેટ્ટાઇ ગઇ—વિદીણુ કરી નાખવામાં આવી, એવુ' મનુષ્ય પાતાની વ્યાવહારિક ભાષામાં કહે છે.જો વાસ્તવિક દૃષ્ટિએ વિચાર કરવામાં न्मावे, तो मे ऽशु' जनतु नथी. " जया णं राहू आगच्छमाणे वा, गच्छमावा, विउव्वमाणे वा, परियारेमाणे वा, चंदस्स लेस्सं आवरेत्ताणं पच्चीसकर, तया णं मणुस्सलोए मणुस्सा वयंति एवं खलु राहुणा चंदे वंते - एवं खलु राहुणाचंडे बंते ” भावतो, अथवा तो, अथवा विडिया इरतो अथवा ाभङ्गीडा इश्ता
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy