SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ०५ सू०२ प्राणातिपातादिविरमण निरूपणम् १७१ एकगन्धानि, एकवर्णानि, एकरसानि, द्विस्पर्शानि प्रज्ञप्तानि, अस्त्येककानि सर्वद्रव्याणि अर्गानि यावत् अम्पर्शानि मानि एवं सर्वत्र देशा अपि, सर्वपर्यवा अपि, अतीताद्धा अवर्णा यावत् अस्पर्शा प्रज्ञप्ता, एवम् अनागताद्धापि एवं सर्वाद्वापि ||०२|| टीका - अथ प्राणातिपाताद्यष्टादशपापानां वर्णादिकं निरूपितम् तत्प्रसङ्गात् तद्विरमणानां वर्णादिकं प्ररूपयितुमाह- 'अहमंते' इत्यादि, 'अहमंते पाणाइवायवेरमणे कोहविवेगे जाव मिच्छादंसण सल्लविवेगे, एसणं कबन्ने जाव कइफासे पण्णत्ते ?' गौतमः पृच्छति - ' हे भवन्त । अथ माणातिपात विरमणम्, यावत्मृषावादविरमणम्, अदत्तादानविरमणम्, मैथुनविरमणम्, परिग्रहविरमणम्, क्रोधविवेकः क्रोधत्यागः, यावद - मानमायालोभरागद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादमायामृषारूपाणां सप्तदशानां विवेकः तथा मिथ्यादर्शनशल्यविवेकः, प्राणातिपातादिविरमणवक्तव्यता 'अह णं भंते । पाणावायवेरसणे जाव' इत्यादि टीकार्थ-इसके पहिले प्राणातिपात आदि १८ पापों का वर्णादिक कहा जा चुका है, सो उसी प्रसङ्ग को लेकर प्राणातिपात विरमण आदि के अब वर्णादिकों की प्ररूपणा सूत्रकार इस सूत्रद्वारा कर रहे हैं ' अह भंते! पाणाइवायवेरमणे जाव परिग्गहवेरमणे, कोहविवेगे जाव मिच्छादंसणसल्लविवेगे, एस णं कहवण्णे जाव कह फासे पण्णले ' इसमें गौतम ने प्रभु से ऐसा पूछा है है भदन्त ! प्राणानिपानविरमण यावत् मृषावादविरमण, अदत्तादानविरमण, मैथुनविरमण, परिग्रहवि-रमण, क्रोध का त्याग यावत् मान, माया, लोभ, राग, द्वेष, कलह, अभ्याख्यान, पैशुन्य परपरिवाद एवं मायामृषा इनका त्याग तथा 'मिथ्यादर्शनशल्य का त्याग इस प्रकार से यह प्राणानिपातविरमण से પ્રાણાતિપાતાદિ વિરમણુવક્તવ્યતા— ८८ अहणं भवे ! पाणाइवायवेरमणे " त्याहि ટીકા-પૂર્વ સૂત્રમાં પ્રાણાતિપાત આદિ ૧૮ પાપાનાં વાંદિનુ કથન કર થામાં આવ્યું, હવે પ્રાણાતિપાત વિરમણ આદિના વર્ણાદિની સૂત્રકાર પ્રરૂપણા કરે છે. गौतम स्वाभीना प्रश्न - " अह भंते ! पाणाइवायवेरमणे जाव परिगइवेरमणे, कोह विवेगे जाव मिच्छादंसणस लत्रिवेगे, एसणं कइ कण्णे जाव कइ फासे पण्णत्ते ? ” डे लगवन् ! प्रातियातविरभणु, भूषावाहविरभाणु, महत्ताहानविरभणु, भैथुनविरभणु, परिथविरभाणु, डोधविरभणु, भान-भाया-सोल-रांग द्वेष, उसडु-अम्वाप्यान-पैशुन्य - १२ परिवाह-मने भायाभृषावाद्वविश्भणु, तथा મિથ્યાદર્શનશલ્યવિરમણ, આ પ્રકારના પ્રાણાતિપાત વિરમણથી લઇને મિથ્યા
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy