SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ५ सू० २ प्राणातिपातादिविरमणनिरूपणम् १६९ पोग्गलत्थिकाएपंचवण्णे, पंचरसे, दुगंधे,अटफासे पण्णत्ते।णाणा; वरणिज्जे जाव अंतराइए, एयाणि चउफासाणि। कण्हलेस्सा णं भंते ! कइवण्णा, कइगंधा, कइरसा, कइफासा, पुच्छा ? दवलेस्सं पडुच्च पंचवन्ना, जाव अहफासा पण्णत्ता भावलेसं पडुच्च अवण्णा, अरसा, अगंधा, अफासा, एवं जाच सुक्कलेस्सा, सम्मबिट्टी, मिच्छादिट्टी, सम्ममिच्छादिट्टी। चक्खुइसणे,४।आभिणिबोहियणाणे जाब विभंगणाणे आहारसन्ना जाव परिग्गहलना, एयाणि अवण्णाणि अरसाणि,अगंधाणि, अफालाणि,ओरालियसरीरे जाव तेयगसरीरे एयाणि अह फालाणि। कम्मगसरीरेपउफासे । मणजोगे वयजोगय चउफाले । कायजोगे अटफासे। सागारोवओगे य अणागारोवओगे य अवन्ने । सम्बदव्वा गं भंते! कहवन्ना? पुच्छा, गोयमा ! अत्थे गझ्या सव्वदव्वापंचवपणाजाव अट्ठफासा पण्णत्ता, अत्थेगइया सव्व दव्वा पंचवण्णा, पउफासा पण्णता, अत्थेगइया सव्वव्या एकगंधा एगवण्णा, एगरसा, दुफासा एपणत्ता, अत्थेगड्या सव्वदव्वा अवण्णा, जाव अफासा पपणसा, एवं लव पएसा वि, सव्व पज्जवा वि. तीयद्धा अवण्णा जाव अफासा पण्णता, एवं अणागयद्धा वि, एवं सबद्धा वि ॥सू०२॥ छाया-अथ भदन्त ! माणातिपातविरमणम् , यावत् परिग्रहविरमणम् , कोधविवेकः, यावत् मिथ्यादर्शनशल्यविवेकः, एष खलु कतिवर्णः, यावत् कतिस्पर्शः प्रज्ञप्तः ? गौतम ! अवर्णः, अगन्धः, अरसा, अस्पर्शः, प्रज्ञप्तः, अथ भदन्त ! औत्पत्तिकी, चैनयिकी, कार्मिकी, पारिणामिकी, एषा खलु कतिवर्णा ? तच्चैव यावत् अस्पर्शा, प्रज्ञप्ता, अथ भदन्त ! अवग्रहः, ईहा, अवायः, धारणा, एषा खल कतिवर्णा ? एवं चैव यावत् अस्पर्शा प्रज्ञप्ता, अथ भदन्त ! उत्थानं, फर्म, वरम्, भ० २२
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy