SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ દ भगवतीसूत्रे वर्तनिर्वर्तनाकालः अनन्तगुणोऽधिको भवति, वैक्रियशरीरस्य अत्यधिककाललभ्यत्वादिति भावः ॥ ४ ॥ पुलपरिवर्तल्पबहुत्यवक्तव्यता मूलम् - एएसि णं भंते! ओरालियपोग्गलपरियट्टाणं जाव आणापाणुपोग्गपरियहाण य कयरे कयरेहिंतो जाव विसेसा - हिया वा ? गोयमा ! सव्वत्थोवा वेडव्वियपोग्गलपरियट्टा, वइपोग्गल परियट्टा अनंतगुणा मणपोग्गलपरियट्टा अनंतगुणा आणापाणुपोग्गलपरियट्टा अनंतगुणा, ओर लियपोग्गल परियट्टा अनंतगुणा तेयापोग्गल परियट्टा अनंतगुणा, कम्मगपोग्गल परियहा अनंतगुणा, सेवं भंते ! सेवं भंते त्तिभगवं जाव विहरइ ॥ सू०५॥ बारसमस चउथो उद्देसो समत्तो ॥ १२-४ " छाया - एतेषां खलु भदन्त ! औदारिकपुलपरिवर्तानां यावत् आनमाणपुद्रलपरिवर्तानां च कतरे कतरेभ्यो यावत्- विशेषाधिका वा ? गौतम ! सर्वस्तोकाः वैक्रियपुलपरिवर्ताः वचःपुदल परिवर्तः अनन्तगुणाः, मनःपुद्गलपरिवर्ताः अनन्तगुणाः, आनप्राणपुलपरिवर्ता अनन्तगुणाः, औदारिकपुद्गल परिवर्ताः अनन्तगुणाः, तैजसपुत्रक परिवर्ताः अनन्तगुणाः, कार्मणपुद्गल परिवर्ता अनंतगुणाः तदेवं भदन्त ! तदेव भदन्त । इति भगवान् यावद विहरति ॥ सू० ५ ॥ द्वादशशतके चतुर्थीदेशः समाप्तः ॥१२- ४॥ परियनिवत्तणाकाले अनंतगुणे' वचः पुद्गल परिवर्त के निर्वर्तनाकाल की अपेक्षा वैक्रियपुद्गलपरिवर्त का निर्वर्तनाकाल अनन्तगुणा अधिक कहा गया है - इसका कारण यह है कि वैक्रिय शरीर अत्यधिककाल में लभ्य होता है || ४ | 66 રૂપે જ થાય છે. वे उब्वियपोग्गल परियदृनिव्वत्तणाकाले अनंतगुणे " वथः પુદ્ગલપરિવર્તના નિવતાના કાળ કરતાં વૈક્રિય પુદ્ગલપરિવત'ના નિવૃત ના કાળ અનંતગણુા વધારે છે. તેનું કારણ એ છે કે વૈક્રિયશરીર ઘણા અધિક કાળેલણ્ય હાય છે. ॥सू०४|!
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy