SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१२ उ०४ सू०४ प्रौदारिकादिपुनलपरिवर्तनिर्षतनानि.१५५ त्वमधिकं युक्तमेष पतिपादितमित्यर्थः, 'मणपोग्गलपरियनिव्वत्तणाकाले अणंतगुणे" आनपाणपुद्गलपरिवर्तनिर्वर्तनाकालापेक्षया मनःपुद्गलपरिवर्त: निवर्तनाकालः अनन्तगुणोऽधिको भवति, एकेन्द्रियादिकायस्थितिवशात् मनसश्चिरेण उपलब्धेः मनापुद्गलपरिवर्तस्य अधिककालसाध्यतया आनप्राणपुद्गलपरिवर्तकालापेक्षया अनन्तगुणत्वं मनापुद्गलपरिवर्तनिवर्तनाकालस्य भवत्येवेति भावः 'वइपोग्गलपरियट्ट निबत्तणाकाले अणंतगुणे' मनापुद्गलपरिवर्तनिर्वर्तनाकालापेक्षया वचापुद्गलपरिवर्तनिवर्तनाकालः अनन्तगुणोऽधिको भवति, मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया अानामेव तेषामेकदाग्रहणात तदपेक्षया वचःपुदलंपरि. चर्तनिर्वतनाकालस्यानंतगुत्वमधिकं भवति। “उब्बियपोग्गलपरियट्टनिध. तणाकाले अणंतगुणे" चचापुद्गलगरिवर्तनिर्वर्तनाकालापेक्षया, वैक्रियपुद्गलपरिअनन्तगुणाधिक कहा गया है। 'मणपोग्गलपरियनिव्वतणाकाले अणंतगुणे' आनप्राणपुद्गलपरिवर्त के निर्वर्तनाकाल की अपेक्षा मन:पुद्गलपरिवर्त निर्वर्तनाकाल अनन्तगुणाधिक है। क्यों कि एकेन्द्रियादिक की कायस्थिति के वश से मन की उपलब्धि चिरकाल में होती है इसलिये मनःपुद्गल को अधिक काल में साध्य होने के कारण उसका निवर्तनाकाल आनप्राणपुद्गलपरिवर्त के काल की अपेक्षा से अनन्तगुणा कहा गया है। 'वइपोग्गलपरियनिव्वत्तणाकाले अणंतगुणे' मन:पुद्गलपरिवर्त के निर्वर्तनाकाल की अपेक्षा वच:पुद्गलपरिवर्त का निर्वतेनाकाल जो अनन्तगुणा अधिक कहा गया है उसका कारण यह है कि मनो द्रव्यों की अपेक्षा भाषाद्रव्य अतिस्थूल होते हैं, इसलिये उनका एक समय में अल्परूप में ही ग्रहण होता है, 'वेउवियपोग्गलमधि हो . "मणपोग्गलगरियटनिव्वत्तणाकाले अणतगुणे" माना પુદ્ગલ પરિવર્તના નિર્વતનાકાળ કરતાં મનઃ પુદ્ગલ પરિવર્તને નિર્તના કાળ અનંતગણે અધિક છે. તેનું કારણે નીચે પ્રમાણે છે–એકેન્દ્રિયાદિની કાયસ્થિતિની અપેક્ષાએ વિચાર કરવામાં આવે, તે મનની ઉપલબ્ધિ ચિર કાળે થાય છે તેથી મનપુલ અધિક કાળમાં સાથે હોવાને કારણે મન પુદ્ગલપરવને નિર્વતનાકાળ આનપ્રાણ પુદ્ગલ પરિવર્તના નિર્તના કાળ કરતાં અનંત Q! मधि हो छे. “वइपोग्गलपरियट्टनिव्वतणाकाले अणतगुणे" भनः પુલપરિવર્તનિર્વતના કાળ કરતાં વચન પુદ્ગલ પરિવર્તને નિર્વતના કાળ અનંત ગણે અધિક છે. તેનું કારણ એ છે કે મનઃ દ્રવ્ય કરતાં ભાષા દ્રવ્ય અતિસ્થૂલ હોય છે, તે કારણે તેમનું ગ્રહણ એક સમયમાં અલ્પ म. १९
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy