SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू० २ संहननभेदेन पुद्गलपरिवर्तननि. ११३ नैरयिकत्वे वर्तमानक्ष्य नैरयिकस्य जीवस्य अतीतभाविकालपम्बन्धिनि वानव्यन्तरत्वे ज्योतिषिकत्वे, वैमानिकत्वे च यथा अतीतकालसम्वन्धिनि असुरकुमारत्वे एकोऽपि औदारिकपुद्गलपरिवर्ती नातीतः, अनागतकालसम्बन्धिनि चापि असुरकुमारत्वे एकोऽपि औदारिकपुदगलपरिवतों भावी नास्ति तथैव एकोऽपि औदारिकपुद्गलपरियों नातीतः नापि भावी अस्तीति भावः। 'एगमेगस्स णं मंते ! असुरकुमारस्स नेरइयत्ते केवइया अईया ओरालियपोग्गलपरियष्टा' गौतमः पृच्छति-हे भदन्त ! एकैकस्य खलु अमुरकुमारस्य असुरकुमारत्वे वर्तमानस्य अतीतमाविकालसम्बन्धिनि नरयिकत्वे कियन्तः औदारिकपुद्गलपरिवर्ताः अतीताः ? अनागताबा सन्ति ? भगवानाह-एवं जहा नेरझ्यास बत्तन्वया भणिया स्था में वर्तमान एक एक नैरयिक जीव को अतीत काल एवं भाविकाल संबंधी वानव्यन्तर अवस्था में ज्योतिषिक अवस्था में और पैमानिक अवस्था में अतीत काल संबंधी असुर कुमालवस्था की तरह भूतकाल संबंधी एक भी औदारिक पुद्गलपरिवत नहीं होता है, और अनागत (भविष्यत् ) कालसंबंधी असुरकुमारावस्था की तरह भाविकाल संबंधी एक भी औदारिक पुद्गल परिवर्त नहीं होता है। ____अब गौतम स्वामी प्रभु से ऐसा पूछते हैं-'एगमेगस्लणं भंते ! अस्तुरकुमारस्स नेरइयत्त केवहथा अईया ओरालियपोग्गलपरिया' हे भदन्त ! एक एक असुरकुमार को जो कि असुरकुमारावस्था में वर्तमान है, अतीत काल एवं भाविकाल संबंधी नै यिक अवस्था में, भूत काल भावी किलने औदारिकपुालपरिचत हुए हैं और अनागतकाल भावी वेमाणियचे जहा जहा असुरकुमारत्ते" ना२४ अवस्थामा त मान सेवा मे નારક જીવના અતીત અને અનાગત કાળસંબંધી વાનયંતર અવસ્થામાં, તિષિક અવસ્થામાં અને વૈમાનિક અવસ્થામાં અતીતકાળસંબંધી અસુરકુમારાવસ્થાની જેમ ભૂતકાળસંબંધી એક પણ દારિક પુદગલ પરિવતને સભાવ હોતે નથી, અને ભવિષ્યકાળ સંબંધી અસુરકુમારાવસ્થાની જેમ ભવિષ્ય. કાલિક એક પણ ઔદારિક પુદ્ગલ પરિવર્તને પણ સદુભાવ હોતો નથી. गौतम सामी प्रश्न-" एगमेगस्त गं भवे । असुरकुमारस्स नेरइयत्ते केवइया अईया ओरालियपोगगालपरियट्टा? " मगन् । प्रत्ये असुरभार અસુરકુમારાવસ્થામાં રહેલું છે, તેણે અતીતક ળ અને અનાગતકાળ સંબંધી નિરયિક અવસ્થામાં, ભૂતકાલિક કેટલા ઔદારિક પુદ્ગલ પરિવર્ત કર્યા છે અને ભવિષ્યકાલિક કેટલા દારિક પુદ્ગલ પરિવર્ત કરશે?
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy