SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ - - भगवतीसूत्र सेणं संखेज्जा वा असंखेज्जा वा, अणंता वा, एवं जाव मणुस्सत्ते' यस्य नैरयिकस्य पृथिवीकायिकत्वे भाविनः औदारिकपुदलपरिवर्ताः सन्ति, तस्य जघन्येन एको वा, द्वौ वा, भयो वा सन्ति उत्कृष्टेन संख्येया वा, असंख्येया वा, अनन्ता वा औदारिकपुद्गलपरिवतर्ता भाविनः सन्ति । एवं-पूर्वोक्तरीत्या यावत् एकैकस्य नैरयिकस्य अपूकायिकत्वे, तेजा कायिकत्वे, वायुकायिकत्वे, वनस्पतिकायिकत्वे, विकलेन्द्रियत्वे, पञ्चेन्द्रियतिर्यग्योनिकत्वे, मनुष्यस्वे च अतीतानागतकालसम्बन्धिनि अनन्ताः औदारिकपुद्गलपरिवर्ताः अतीताः, अनागतास्तु कस्यापि सन्ति औदारिकपुद्गलपरिवाः, कस्यापि न सन्ति इतिभावः । 'चाणमंतरजोइसिय. वेमाणियत्त जहा असुरकुमारत्ते' वानव्यन्तरज्योतिषिकवैमानिकत्वे एकैकस्य परावर्त होते हैं तथा किसी को नहीं होते हैं। 'जस अस्थि, तस्स जहण्णेणं एको वा, दो वा, तिन्नि चा, उकोसेणं संखेज्जा वा, असंखेज्जा वा अणंता वा, एवं जाव मणुस्लत्ते' जिस नैरयिक को पृथवीमायिक अवस्था में भावी औदारिकपुद्गलपरिवर्त होते हैं, वे उसको जघन्य से एक, अथवा दो, अथवा तीन होते हैं, और उत्कृष्ट से संख्यात अथवा असंख्यात या अनंत होते हैं। इसी प्रकार से पूर्वोत्तरीति के अनुसार यावत् एक एक नैरयिक को अतीत अनागत काल भावी अप्कायिक अवस्था में, तेजः कायिक अवस्था में, वायुकायिक अवस्था में, वनस्पतिकायिक अवस्था में, विकलेद्रिय अवस्था में, पंचेन्द्रियतिर्यग् और मनुष्य अवस्था में और भूतकालिक औदारिकपुद्गलपरावत अनंत होते हैं, तथा अनागतकाल भावी औदारिक पुदगलपरिवर्त किसी जीवको होते हैं और किसी जीव को नहीं भी होते हैं। 'वाणमंतरजोइसियवेमाणियत्ते जहा असुरकुमारत्ते' नैयरिक अव " जस्स अत्थि, तस्स जहण्णेणं एको वा, दो वा, तिन्निवा, उक्कोसेगं संखेज्जा वा, असंखेज्जा वा, अर्णता वा, एवं जाव मणुस्सत्ते" २ ना२४ने पृथ्वीय અવસ્થામાં ભાવી ઔદારિક પુલપરિવત’ને સદ્ભાવ હોય છે, ઓછામાં ઓછા એક, બે અથવા ત્રણને સદભાવ હેય છે અને વધારેમાં વધારે સંખ્યાત અથવા અસખ્યાત અથવા અનંત દારિક પુદ્ગલપરિવર્તને સદ્દભાવ રહે છે. આ પૂર્વોક્ત પદ્ધતિ અનુસાર એક એક નારકના અતીત અનાગત કાળભાવી અપકાચિક અવસ્થામાં, તૈજસ્કાયિક અવસ્થામાં, વાયુકાયિક અવસ્થામાં, વનસ્પતિકાયિક અવસ્થામાં, વિકલેન્દ્રિય અવસ્થામાં, પંચેન્દ્રિય તિર્યાનિક અવસ્થામાં અને મનુષ્ય અવસ્થામાં ભૂતકાલિક દારિક પુલ પરિવર્ત અનંત થાય છે, તથા ભવિષ્યકાળભાવી દારિક પુલ પરિવર્તને કેઈ જીવમાં समाव य छ, भने मां मना जाय छे. "वाणमंतरजोइसिय
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy