SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू०२ संहननभेदेन पुद्गलपरिवर्तननि, १०७ गौतम ! नैरयिकाणां अनन्ताः औदारिकपुद्गलपरिवर्ता: अनीताः। गौतमः पृच्छति'केवइया पुडेक्खडा ?' नायिकाणां कियन्तः औदारिकपुद्गलपरिवर्ताः पुरस्कृताः भविष्यन्तः सन्ति ? भगवानाह-'अणंता, एवं जाव वेमाणियाणं' हे गौतम ! नैरयिकाणाम् अनन्ताः औदारिकपुद्गलपरिवर्ताः भाविनः सन्ति, एवंपूर्वोक्तरीत्या, यावत् वैमानिकानाम् अनन्ताः औदारिकपुद्गलपरिवर्ताः भाविनः सन्ति । 'एवं वेउवियपोगालपरियट्टा वि, एवं जाव आणापाणु पोग्गलपरियट्टा वेमाणियाणं' एवं-पूरॊक्तरीत्या नैरयिकादीनाम् चैक्रियपुगलपरिवताः अपिअनन्ताः अतीता एवं पूर्वोक्तरीत्या, यावत् नैरसिकादि वैमानिकान्तानामिति भाषः, 'एवं एए पोहत्तिया सत्त चउव्वीसतिदंडगा' एवं रीत्या, एते पूर्वोक्ताः पृथकत्विकाः बहुवचनविषयमाः सप्तदण्डकाश्चतुर्विंशतिदण्डकाः भवन्ति एते काल में औदारिकपुद्गलपरिवर्त अनंत हो चुके हैं। अब पुनः गौतम प्रभु से ऐसा पूछते हैं-हे मदन्त ! नैरयिक जीवों को भावी औदारिक पुनलपरिवत कितने होते हैं ? इसके उत्सर में प्रभु कहते हैं-'अणंता' हे गौतम ! नरयिक जीवों को भावी औदारिकपुद्गलपरिवर्त अनंत होते हैं। इसी प्रकार से पूर्वोक्तरीति के अनुसार यावत्-वैमानिकों के भावी औदारिकपुद्गलपरिवर्त अनंत होते हैं । ' एवं वे उब्धियपोग्गलपरियट्टा वि, एवं जाव आणापाणुपोग्गलपरियटा वेमाणियाणं' इसी पूर्वोत्तरीति के अनुसार नैरयिक से लेकर वैमानिक देवों को भून्न काल में वैक्रियपुद्गलपरिवर्त भी अनंत होते हैं । ' एवं एए पोहस्तिया सत्त चरबीसइदंडगा' छ ? उत्तर-“गोयमा !" 3 गौतम ! " अणंता" ॥२४ ७वा सूतभा અનંત દારિકયુલપરિવર્ત કર્યા છે. ગૌતમ સ્વામીને પ્રશ્ન-“હે ભગવન્ ! નારક જીના ભાવી દારિકपुगा परिव mean थरी १ त२-“ अणंता" गीतम! ना२४ छ। ભવિષ્યમાં અનત દારિક પદ્વલ પરિવર્તન કરશે વૈમાનિક પર્યન્તના જીના ભૂત અને ભાવી ઔદારિક પુલ પરિવર્તના વિષયમાં પણ નારકેના ભૂત અને ભાવી ઔદ્યારિક પુદ્ગલપરિવર્તન જેવું જ કથન ગ્રહણ કરવું જોઈએ. “एवं वेठवियपोगालपरियट्टी वि, एवं जाव आणापाणुपोग्गलपरियट्टा वैमाणियाण " मेरी प्रभारी ना२श्रीन वैमानि यन्तन वाना ભૂતકાલીન અને ભવિષ્યકાલીન વેકિયપુદ્ગલ પરિવર્તે પણ અનંત જ સમજવા એજ પ્રમાણે તેમના આણપ્રાણપુલ પરિવર્ત પતના ‘પરિવર્તે પણ અનંત समा . " एवं एए पोहचिया सच चरन्त्रीसइडगा" मा सरे नावायी
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy