SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० ३ सू. १ रत्नप्रभादि पृथ्वी निरूपणम् ७४३ द्वादशशतके तृतीयोद्देशकः प्रारभ्यते द्वादशशतकस्य तृतीयोद्देशकस्य संक्षिप्तविषयविवरणम् ।। पृथिवीनां प्रकारमरूपणम् , प्रथमपृथिव्याः नामगोत्रप्ररूपणम् ।। -रत्नप्रभादिपृथिवीवक्तव्यता। मूलम्-"रायगिहे जाव एवं क्याली-कइशं भंते ! पुढवीओ पण्णत्ताओ? गोयमा! सत्त पुढवीओ प्रणताओ, तंजहापढमा दोच्चा जाव सत्तमा, पढमा णं भंते ! पुढधी किं नामा किं गोता पण्णता ? गोयमा! घम्मा नामेणं रयणप्पागोत्तेणं एवं जहा जीवाभिगमे पढमो नेरइयउद्देसमो, सो चैव लिरवलेसो भाणियब्बो जाव अप्पा बहुगंति सेवं भंते ! सेवं भंते! ति ॥सू०१॥ छाया- राजगृहे यावद् एवम् अवादी-कति खलु भदन्त ! पृथिव्यः मज्ञप्ताः ? गौतम ! सप्त पृथिव्यः प्रज्ञप्ताः, तद्यथा-प्रथमा, द्वितीया च यावत् सप्तमी, प्रथमा खलु भदन्त ! पृथिवी किं नामा, किं गोत्रा प्रज्ञप्ता ? गौतम! धम्मा नाम्ना, रत्नप्रभा गोत्रेण, एवं यथा जीवाभिगमे प्रथमो नैरइकोदेशकः स एव निरवशेषो भणितव्यो यावत् अल्प बहुत्वम् इति, तदेवं भदन्त ! तदेवं भदन्त ! इति ।मु०१॥ बारहवें शतकके तीसरे उद्देशेका प्रारंभ इस १२ वें शतक के तृतीय उद्देशक में कथित विषय का विवरण संक्षेप से इस प्रकार है-पृथिवियों के प्रकारों का कथन, प्रथम पृथिवी બારમા શતકના ત્રીજા ઉદ્દેશાને પ્રારંભ આ બારમાં શતકના ત્રીજા ઉદ્દેશકમાં પ્રતિપાદિત વિષયનું સંક્ષિપ્ત વિવેચન-પૃથ્વીના પ્રકારનું કથન–પહેલી પૃથ્વીના નામ ગોત્રની પ્રરૂપણ.
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy