SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ ३० १ सू० २ शङ्खखश्रावकचरितनिरूपणम् ६८७ प्रत :- अनुपालयन्तो विहरिष्याम इति, 'तर णं तुमं पोसहसालाए जाव विहरिए ' वर्तेः खलु अस्माकं कथनानन्तरम् त्वया पौषधशालायाम् यावत् - पौषधिकेन ब्रह्मचारिणा उन्मुक्तमणिसुवर्णेन व्यपगत मालावर्णकविलेपनेन, निक्षिप्तशस्त्रमुसलेन एकेन अद्वितीयेन दर्भसंस्तरिकोपगतेन पाक्षिकं पौषधं प्रतिजागता - अनुपालयताविहृतम् स्थितम् 'तं सुठु णं तुमं देवाणुप्पिया ! अहं हीलसि' तत् तस्मात् कारणात् भो देवानुप्रिय ! त्वं सुष्ठु अतिशयं खलु अस्मान् अवहेलयसि - अवमन्यसे ? 'अज्जो -त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी' - ततः खलु तच्छ्रुत्वा विज्ञाय वा, हे आर्या ! इति संबोध्य, श्रमणो भगवान महावीर स्वान् श्रमणोपासकान् एवं वक्ष्यमाणप्रकारेण अवादीत् -' मा णं अज्जो तुम्भे संखसमणोवासगं डीलह, निदह, खिसह, गरहह, अवमन्नह ! भो आर्या ! मा विपुल अशनादिक का आस्वादन, विरवादन, भोजन एवं परिभाजन करते हुए पाक्षिक पौषध करेंगे । 'तएणं तुमं पोसहसालाए जाव विहरिए' इसके बाद तुमने पौषधशाला में यावत् पौषधिक होकर, ब्रह्मपर्य धारण करें, मणि सुवर्ण का त्याग कर, माला वर्ण विलेपन का परिहार कर, शस्त्र और मुशल को निक्षिप्त कर अकेले दर्भ संस्तारक पर बैठकर पाक्षिक पौषधं को धारण कर लिया 'तं सुहुँ णं, तुमं देवापिया | अम्हे होलसि ' तो हे देवानुप्रिय ! तुमने बहुत अच्छा किया जो तुमने इस प्रकार से हमलोगों की अवहेलना की है । ' अज्जो सि समणे भगव महावीरे ते समणोपासए एवं वयासी' तब हे आर्यो । इस प्रकार से सम्बोधित करते हुए श्रमण भगवान् महावीर ने उनसे ऐसा कहा - ' माणं अंज्जो ! तुन्भे संखं समणोवासगं हीलह, निंदह, નાદિનું આસ્વાદન, વિસ્વાદન, ભેાજન અને પરિભાજન કરીને પાક્ષિક પૌષधनी आराधना ४२शु.” “तएण तुम पोसहसालाप जाव विहरिए બાદ અમારી સાથે બેસીને તે લેાજનનું આસ્વાદન કરવાને બદલે તમે તે પોષધશાળામાં જઈને બ્રહ્મચર્ય ધારણ કરીને, મવિના ત્યાગ કરીને માલા અને વિલેપનના ત્યાગ કરીને શત્રુ અને મુશલના ત્યાગ કરીને એકલા " त्यारे દાના સસ્તારક પર વિરાજમાન થઈને પૌષધવત ધારણ કરી લીધું છે” 'सुण तुम देवाणुप्रियो ! अम्ह' हीलसि " हे देवानुप्रिय | र्मा अठारे तमे अभारी के आवडेलना पुरी, ते पार्थ सा३ ४ छे?" अज्जो ! ति म भगव महावीरे से समणोवासप एव वयासी " त्यारे " माये!” આ પ્રમાણે સંબધન કરીને શ્રમણ ભગવાન મહાવીર તે શ્રમણેાપાસકોને આ प्रभा उ "माण अजो ! तुमे संखं समणावासय हीळ, निंदइ, खिस
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy