________________
+
7
.
.
अमेयचन्द्रिका टीका श० १२ २० १ २० २ शश्रावकारितनिरूपणम् ६६१ * मूलम्-"तएणं से संखे समणोवासए ते समणोवासए एवं वयासी-तुन्भेणं देवाणुप्पिया! विउलं असणं पाणं खाइम साइमं उवक्खडावेह, तएणं अम्हे तं विपुलं असणं पाणं खाइम आसाएमाणा, विसाएमाणा, परिभाएमाणा, परिभुजेमाणा, -पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो। तएणं ते सम. मोवासगा संखस्ससमणोवासगस्स एयमढेंविणएणं पडिसुणंति। तएणं तस्स संखस्स समणोवासगस्त अयमेयारूवे अज्झथिए जाव समुप्पजित्था-नो खल्लु मे सेयं तं विउलं असणं जाव साइमं आसाएमाणस्स, विसाएमाणस्स, परिभुंजेमाणस्स, परिभाए. माणस्स पक्खियं पोसहं पडिजागरमाणस्त विहरित्तए, सेयं खलु मे पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुझमणिसुवपणस्त, ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स, एगस्स अबिइयस्स दब्भसंथारोवगयस्स पक्खियं पोसहं पडिजागरमाणस्स विहरित्तए त्तिक एवं संपेहेइ, संपेहेत्ता जेणेव सावत्थी नयरी, जेणेव सए गिहे, जेणेव उप्पला समणोवासिया तेणेव उवागच्छइ,उवागच्छित्ता, उप्पलं समणोवासियं आपुच्छई, आपुच्छित्ता, जेणेव पोसहसाला तेणेव उवागच्छद, उवागच्छित्ता पोसहसालं अणुपविसइ, अणुपविसित्ता, पोसहसालं पमज्जइ, पम्जित्ता, उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता, दब्भसंथारगं संथरइ, संथरित्ता, दब्भसंथारगं दुरूहइ, दुरूहित्ता, पोसहसालाए