SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ દુષ્ટ भगवती धर्मका यावत् या आराधकों भवति । ततः खलु ते श्रमणोपासकाः श्रमणस्प भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्टाः उत्थया उतिष्ठन्ति उत्थया उत्थायं श्रमण भगवन्तं महावीर वन्दन्ते, नमस्यन्ति वन्दित्वा नमस्त्विां एवम् अवादिषुः- एवं खलु भदन्त । ऋषभद्रपुत्रः श्रमणोपासकः अस्माकम् एवम् आख्याति यावत्-परूपयति देवलोकेषु खलु आर्याः । देवानां दशवर्षसहस्राणि जघन्येन स्थितिः प्रज्ञप्ता, तेन परं समयाधिका यावत्, तेन परं व्युच्छिन्ना देवा, देवलोकात् कथमेतत् भदन्त एवम् ? आर्याः । इति श्रमणो भगवान् महावीर स्तान श्रमणोपासकान् एवम् अत्रादीत् यत् खलु आर्याः । ऋपिभद्रपुत्र श्रमणोपासको युष्माकम् एवम् आख्याति यावत् प्ररूपयति देवलोकेषु खल आयोः । देवानां जघन्येन दशवर्षसहस्राणि स्थितिः प्रज्ञप्ता, तेन पर' समयाधिर्का, यावत् तेन परं व्युच्छिन्नाः देवा, देवलोकाश्थ, सत्यः खलु एषोऽर्थः । तत खलु ते श्रमणोपासकः श्रमणस्य भगवतो महावीरस्य अन्तिके एटम श्रुत्वा, निशम्य श्रमण भगवन्तं महावीर वन्देन्ते, नमस्यन्ति वन्दिवा, नमस्त्विा यत्रै ऋषिभद्रपुत्रः श्रमणोपासकः तत्रैव उपागच्छन्ति, उपागत्य ऋषभद्रपुत्रं श्रमणो पासकं वन्दन्ते, नमस्यन्ति वन्दित्वा नमस्थित्वा एतमर्थं सम्यग् विनयेन भूयोभूयः क्षमयन्ति । ततः खलु ते श्रमणोपासकाः प्रश्नान् पृच्छन्ति, पृष्ट्वा अर्थान पर्याददति, पर्यादाय, श्रमण भगवन्तं महावीर वन्दते, नमस्यन्ति वन्दित्वा नमस्थित्वा यामेवदिशं प्रादुर्भूताः, तामेव दिशं प्रतिगताः ||०२|| 1 ★ टीका-अथ ऋषभद्रपुत्रस्य सत्पत रूपयितुमाह- 'तेणं काटेणं' इत्याकिं 'तेणं कार्लेणं, तेणं समपूर्ण समणे भगवं महावीरे जाव समोसढे जाव परिसा पंज्जुवास' तस्मिन् काले, तस्मिन् समये, श्रमणो भगवान् महावीरो यावद - - ऋषि भद्रपुत्र की वक्तव्यता ' तेणं कालेणं तेणं समएणं ' इत्यादि । टीकार्थ- - इस सूत्र द्वारा सूत्रकार ने ऋषिभद्रपुत्र श्रावक की कही गई यात को सस्यं प्रकट किया है" तेण कालेन तेणं समएण समणे भगव महावीरे जाव समोसढे जाव परिसा पज्जुवासह' उस काल और उस Jai I ઋષિભદ્રપુત્રની વક્તવ્યતા रीडार्थ सूत्रेभ्रां सूत्रठारे से वातनु अतिपादनं भ्यु ँ छें ठे" ऋषिभद्रपुत्रे રવાની સ્થિતિ વિષે જે કંથન કર્યુ હતુ તે સત્ય હતુ. મહાવીર પ્રભુના વચન દ્વારા તેના તે કથને અહીં પ્રમાણભૂત સાબિત કરવામાં આવ્યું છે. “तेणं, काळेणं वेणं' संपणे भ्रमणे भगवं महावीरे जाव समोसढ़े, जाव परिस्रा पज्जुवासई " ते ते संभये श्रभधु भगवान महावीर मास कालांत
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy