________________
प्रमेयचन्द्रिका टीका श० ११ १० १२ सू० १- देवानांकालस्थितिगिकपणम् - ६१७. तएणं तेलि समगोवासयाणं अन्नया कथाई, एण्यओ साहियाणं समुवागयाणं संनिविट्ठाणं सन्निसणाणं : 'अयमेयारवे' मिहो कहासमुल्लावे समुप्पज्जित्था, देवलोगेसु णं अज्जो । देवाणं केवइयं कालं.ठिई प्राणत्ता ?। तएणं से इलिभद्दपुत्ते, समणोवालए देवढिइगहियढे तं समणोवासए एवं वयासीदेवलोएतु णं अज्जो ! देवाणं जहणेणं दसवासलहस्साइंटिई पण्णता, तेण पर समयाहिया, दुसमयाहिया जाव दस समयाहिया संखेज्जससयाहिया, अलखेज्जसमयाहिया, उक्कोलेणं तेत्तीसं सागरोवाइं ट्ठिई पण्णत्ता, तेण परं वोच्छिन्ना देवाय, देवलोगायः। तएणं ते समणोवासया इसिभइपुत्तस्स समणो वासगस्ल एकमाइक्खमाणस्न जाव एवं परूवेमाणस्स एयम, नो सदहति, नो पत्तियंति, नो रोयंति, एयम असदहमाणा. अपत्तियमाणा, अरोयमाणा जामेव दिसिं पाउब्भूया, तामेव दिसि पडिगया सू०१॥ ___छाया-तस्मिन् काले, तस्मिन् समये आलमिका नाम नगरी भसीन, वर्णकः, शङ्खचनं चैत्यम् , वर्णकः । तत्र खल आलभिकायां नगर्या बहवः ऋषिभद्रपुत्रप्रमुखाः श्रमणोपासकाः परिवसन्ति, आदयाः यावत्-अपरिभूताः, अभिगतजीवा-जीवाः, याबद् विहरन्ति, ततः खलु तेषां श्रमणोपासकानाम् अन्यदा कदाचित् एकतः संहितानां समुपागतानाम् सन्निविष्टानाम् सन्निषण्णानाम् , अयमेतद्पो मिथः कथासमुल्लापः समुदपयत-देवलोकेषु खलु आर्याः! देवानों कियन्तं कालं स्थितिः प्रज्ञप्ता ? ततः खलु स ऋषिभद्रपुत्रः श्रमणोपासको देवस्थितिगृहीतार्थः तान् श्रप्रणोपासकान् एवम् अवादीतू-देवलोकेषु खलु आग! देवानां जघन्येन दशवर्षसहस्राणि स्थितिः प्रज्ञप्ता, तेन पर समयाधिका द्विसनयाधिका यावद-दश समयाधिका, संख्येयसमयाधिका, असंख्येयसमयाधिका,
भ० ७८