SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ६०२ भगवती सूत्रे " इमाओ य ते जाया विउकरायकुलवालियाओ, कलाकुसला, सेसं तं चेत्र जाब, art अकामाई चेन महचलं कुमारं एवं वयासी' - नवरं - जमालिमकरणापेक्षया विशेषस्तु - हे जात ! पुत्र ! इमाथ खलु तत्र विपुलराजकुलवालिकाः- परिणीय आनीताः सन्ति, अथ च ताः सर्वाः कलासु-चतुष्पष्टिविधासु कुशलाः- परमप्रवीणाः सन्ति, शेषं तदेव - जमालिमकरणोक्तवदेव यावत् - सर्वकाललालितसुखोचिताः सन्ति, जमालिचरिते “चिपुळकुळबालिकाः सन्ति" इति पठितम् अत्र तु "विपुलराजकुलबालिकाः सन्ति” इति पठितव्यम् तथा च राज्यसम्पत्तिप्रभृतयः वासाच बल ने दीक्षा धारण करने के लिये अत्याग्रह किया । ' नवरं इमाओ य ते जाया विउलरायकुलबालियाओ कलाकुसला, सेसं तं चेव जोग, ताहे अकामए चैव महबलं कुमारं एवं वयासी' जमालि प्रकरण की अपेक्षा उत्तरप्रत्युत्तर में विशेषता केवल ऐसी ही है कि- " हे पुत्र ! तुम्हारी ये विपुल राजकुल की बालिकाएँ जो कि तुम्हारि साथ विवाहित होकर लाई गई हैं और जो ६४ कलाओं में कुशल हैं " इत्यादि बाकी का इसके आगे का कथन जमालि के प्रकरण में कहे गये अनुसार जानना चाहिये और वह कथन " सर्वकाललालितसुखोचिताः सन्ति " इस पाठ तक ग्रहण करना चाहिये । यद्यपि जमालि चरित में विपुलकुलवालिकाः सन्ति ' ऐसा पाठ आया है परन्तु यहाँ पर इस पाठ की जगह विपुल राजकुलबालिकाः सन्ति " ऐसा पाठ पढना સયમ માગ' કેટલે કહ્યુ છે તે પણ સમજાવે છે, ત્યારે મહાખલ કુમાર સ્રસારની અસારતાનું પ્રતિપાદન કરી પ્રવ્રજ્યા અગીકાર કરવાનેા પેાતાના दृढ निश्चय लडेर मेरी भातापितानी अनुभति भागे छे. "नवर इमाओ य ते जाया विउरायकुल बालियाओ कलाकुसला, से तंचेत्र जाव, ताहे अकामए महच्चकं कुमार एवं वयासी " भासीना अरानी अपेक्षा से भरी अनोત્તરામાં માત્ર આટલી જ વિશેષતા છે-મહાબલ કુમારના માતાપિતા તેને કહે છે કે “ હે પુત્ર! તારી સાથે જેમના વિવાહ થયા છે તે આઠે કન્યાએ વિપુલ રાજકુલેાત્પન્ન છે અને ૬૪ કલાઓમાં કુશળ છે, ” ઈત્યાદિ કથન અહી” ગ્રહણ કરવુ' જોઇએ, ખાકીનુ' સમસ્ત કથન જમાલીના પ્રકરણમાં કહ્યા अनुसार समन्न्वु. “ सर्वकाळळालित सुखोचिताः सन्ति " सर्व सभां सुध्मथी વધેલી આ સૂત્રપાઠ પચન્તનું તે પ્રકરણત કથન અહી ગ્રહણ કરવું જોઈએ. જમાલીના પ્રકરણમાં જે विपुल कुळालिकाः सन्ति " આ પ્રકારના સૂત્રપાઠ આપ્યા છે, તેની જગ્યાએ અહીં "L 66 सन्ति " આ પ્રકારના विपुलराजकुल बालिकाः સૂત્રપાઠું સમજવે! માતાપિતા આ યન " ""
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy