SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू०९ सुदर्शनचरितनिरूपणम् ५७५ तगानविशेषरूपाणि, सुजल्पितानि-आशीर्वचनानि तैः करणभूतैः वरकौतुकमङ्गलोपचारकृतशान्तिकर्माणम्-तत्र-वराणि-श्रेष्ठानि यानि कौतुकानि-भूतिरक्षादीनि, मङ्गलानिच सर्षपादीनि तद्रूपो यः उपचार:-रक्षानिमित्तकक्रियारूपः, तेन कृतं शान्तिकर्मविघ्नोपशमनक्रिया यस्य येन वा तं तथाविधम् , महावलमितिपूर्वेण सम्बन्धः, 'सरिसयाणं सरित्तयाणं सरिसन्वयाणं, सरिसलावण्णरूवजोव्वणगुणोववेयाणं' सदृशीनां-परस्परेण महावलापेक्षया वा तुल्यानां-महावलानुरूपाणाम् , सक्त्वचा-सदृशच्छवीनाम् , सदृशास्त्वचो यासां तासामित्यर्थः, सद्दग्वयसाम्सहशानि वयांसि यासां तासां समानयस्वकानाम् सदृशलावण्यरूपपौवनगुणोपेतानाम्-तत्र लावण्यं-मनोज्ञता, रूपम्-आकृतिः सौन्दर्यम् , यौवनं उयमंगलोवयारकयसंतिकम्म' फिर मंगल जनक गीतों के गाने से तथा आशीर्वाद के वचनों से श्रेष्ठ भूति रक्षादित कौतुक रूप, सर्षपादि मंगलरूप उपचार से उसके निमित्त शान्ति कर्म किया 'सरिसयाण' सरित्तयाणं, सरिसव्ययाणं, सरिसलावण्णरूवजोवणगुणोक्वेयाण' इस प्रकार से जव महाबल कुमार के विवाह होने के पहिले का जो कुछ तोकाचार के अनुरूप कृत्य किया जाना चाहिये था। वह जद यथायोग्यरीति से हो चुका-तब उसका ऐसी कन्याओं से साथ पाणिग्रहण संस्कार संपन्न हुआ-जो आपस में तुल्य थीं यो महाबल की अपेक्षा से तुस्य थीं-अर्थात् महाबल के अनुरूप थीं,-जिन की छवि आपस में एक दूसरी से कमती बदती नहीं थीं, जो समान एक सी-छविवाली थीं, स्वचा-चमड़ी भी जिनकी एकसी थी, उमर भी जिनकी एकसी थीं, बरकोउयमंगगेवयारकयसंतिकम्म” त्या२ मा भगण गीतापामा આવ્યાં, આશીવાદ ના વચને બોલવામાં આવ્યાં, આંખમાં કાજલ આંજવા રૂપ અને કાજલ ચાંદલા કરવા રૂપ કૌતુકવિધિ અને મસ્તક પરથી સરસવ તારવા રૂપ મંગલવિષિ કરીને બલરાજ કુમારને નિમિત્તે શાન્તિકમ' કરपामा भाव्युः "सरिपयाण, परित्तयाण, सरिसव्वयाण, सरिसळावण्णरूवनोव्वणगुणोक्याण " मा N a प रेरे यारने नु३५ विधि ४२वी જોઈએ તે તે વિધિ યથાગ્ય રીતે કરવામાં આવી, ત્યારબાદ તેને લગ્ન એવી આઠ કન્યાઓની સાથે કરવામાં આવ્યા કે જેઓ મહાબલને માટે અનુરૂપ હતી, જે કન્યાએ રૂપમાં સમાન હતી, એક પણ કન્યા અન્ય કન્યાઓ કરતાં રૂપમાં ચડિયાતી પણ ન હતી અને ન્યૂન પણ ન હતી. તે આ કન્યાઓ એક સરખા દેખાવવાળી, એક સરખી ત્વચાવાળી, એક સરખા
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy