SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११ उ० ११ स. ९ सुदर्शनवरितनिरूपणम् - ५७३ अष्टौ औपस्थानिकी:, अष्टौ नाटकीयाः, अष्टौ कौटुम्बिकीः, अष्टौ महानसीः, अष्टौं भाण्डागारिकीः, अष्टौ माल्यधारिणीः, अष्टौ पुष्पधारिणीः, अष्टौ पानीयधारिणी:, अष्टौ बलिकारिणीः, अष्टौ शय्याकारिणीः, आभ्यरन्तरिकीः प्रतिहारी:, अष्टौं बाणाः प्रतिहारीः, अष्टौ मालाकारिणीः, अष्टौ पेषणकारिणीः, अन्यं वा मुबई हिरण्यं वा, सुवर्ण वा, कांस्यं बा, दृष्यं वा, विपुलधनकनक यावत् सत्सारस्वापतेयम् , अलंहि यावत् आसप्तमात् कुलावतसात् प्रकामं दातुं, प्रकामं भोक्तुं, प्रकामं परिभाजयितुम् । ततः खलु स महाबलः कुमारः एकैकस्यै भार्यायै एकैकां हिरयकोटिम् दापयति, एकैकां सुवर्णकोटिम् दापयति, एकैकं मुकुट, मुकुटमवरं दापयति, एवं तदेव- सर्वयावत्-एकैकां प्रेषणकारिणी दापयति, अन्यं वा सुबहुं हिरण्यं वा, यावत् परिभाजयितुम् , ततः खलु स महावलः कुमारः उपरि 'प्रसादवरगतो यथा जमालिः यावत् विहरति ।।मू०९॥ टीका-अथ महावलस्य कुमारस्य पाणिग्रहणादिकं प्ररूपयितुमाह-'तएणं तं' इत्यादि । 'तएणं तं महब्बलं कुमारं अम्मापियरो अन्नया कयावि, सोभणंसि विहिकरणदिवसनक्खत्तमुहुर्तसि' ततः खलु तं पूर्वोक्त महावलं कुमारम् अम्बापितरौं, अन्यदा कदाचित् शोभने, तिथिकरणदिवसनक्षत्रमुहूर्ते, 'हायं कयवलि - कम्मं कयकोउयमंगलपायच्छित्तं, सबालंकारविभूसियं' स्नातं-कृतस्नानम् , ___ महाबल पाणिग्रहण की वक्तव्यता __ 'तएणत' इत्यादि टीकार्थ-इस सूत्र द्वारा सूत्रकार ने महाबल कुमार के पाणिग्रहण आदिका वर्णन किया है-'तएणं तं महब्बलं कुमार अम्मापियरी अनया कयावि सोभणसि तिहिकरणदिवसनक्खत्तमुहुत्तसि' इसके बाद किसी एक समय महाबलकुमार के मातापिता ने महाबल कुमार का शुभतिथि में, शुभकरण में, शुभदिवस में, शुभ नक्षत्र में और शुभमुहूर्त में विवाह किया-ऐसा सम्बन्ध यहां पर लगा लेना चाहिये –મહાબલના વિવાહની વક્તવ્યતા "तएणत" त्याल ટીકાઈ–આ સૂત્રમાં સૂત્રકારે મહાબલ કુમારના વિવાહ આદિનું વર્ણન ४यु छ “ तरण त' महबल कुमार अम्मापियरो अन्नया कयाषि सोभणंसि विहिकरणदिवसन बत्तपुरसि" त्या२ मा यो२५ समये महा मा. રના માતાપિતાએ શુભ તિથિમાં, શુભ દિવસે, શુભ કરણમાં, શુભ નક્ષત્રમાં અને શુભ મુહૂર્તમાં મહાબલ કુમારના લગ્ન કર્યા. વિવાહ થયા પહેલાં મહા
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy