SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका रोका श० ११ २० १९ २० ९ सुदर्शनचरितनिरूपणम् ५७१ याओ, अट्ट नाइडज्जाओ, अट्ट कोडुंबिणीओ, अट्ठ महाणसिणीओ, अभंडागारिणीओ, अह अज्झाधारिणीओ, अट्ट पुप्फाधारणीओ, अह पाणिधारणीओ, अट्ट बलिकारीओ, असेजाकारीओ, अट्ट अभितरियाओ, पडिहारीओ, अट्ट बाहिरीयाओ, पडिहारीओ, अठ्ठ मालाकारीओ, अट्ठ पेसणकारीओ, अन्नंवा सुषहुं हिरणं वा, सुवण्णं वा, कंसं वा, दूस वा, विउलधणकणगजाव संतसारसावएजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं, पकामं भोत्तुं, पकामं परिभाएउं, तएणं से महब्बले कुमारे एगमेगाए भजाए, एगमेगं हिरण्णकोडिं दलयइ, एगमेगं सुवण्णकोडिं दलयइ, एगमेगं मउडं, मउडप्पवरं दलयइ, एवं तंव-सव्वं जाव एगमेगं पेसणकारिं दलयइ, अन्नं वा, सुबई, हिरणं वा जाव परिभाएउं, तएणं से महब्बले कुमारे उप्पिं पासायवरगए जहा जमाली जाव विहरइ ॥सू०९॥ ___ छाया-ततः खलु तं महाबलं कुमारम् अम्बापितरौ अन्यदा कदापि शोभने तिथिकरणदिवसनक्षत्रमुहूर्व स्नातं कृतवलिकर्माण, कृतकौतुकमङ्गलमायश्चित्तं, सर्वालङ्कारविभूषितं प्रत्रक्षणकस्नानगीतवादितप्रसाधनाष्टाङ्गतिलककङ्कणाविधववधूपनीतम् , मङ्गलमुजल्पितैश्च वरकौतुकमङ्गलोपचारकृतशान्तिकर्माणं सरशीनां सदृक्त्वचाम् , एताहवयसाम् , सदृशलावण्यरूपयौवनगुणोपेतानां विनीतानां कृतकौतुकमङ्गलमायश्चित्तानाम् सदृशेभ्यो राजकुलेभ्यः आनीतानाम् अष्टानाम् , राजवरकन्यानाम् एकदिवसेन पाणिम् अग्राहयताम्, ततः खलु तस्य महाबलस्य कुमारस्य अम्बापितरौ इदमेतपंप्रीतिदानं दापयतः, तद्यथा-अष्टौ हिरण्यकोटी, अष्टौ सुवर्णकोटीः, अष्टौ मुकुटानि मुकुटप्रवराणि, अष्टौ कुण्डलयुगानि, कुण्डलयुगमवराणि, अष्टौ हारान् , हारप्रवरान् , अष्टौ अर्द्धहारान्, अर्द्धहारप्रवरान् , अष्टौ एकावलीः, एकावलीप्रवराः, एवं मुक्तावलीः, एवं कनकावलीः, एवं रत्नावली, अष्टौ कटकयुगानि, -केटकयुगमवराणि, एवं त्रुटिकयुगानि, अष्टौ क्षौमयुगलानि,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy