SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ प्रेमपन्द्रिका टीका श० ११ उ० ११ सू० ८ सुदर्शनचरितनिरूपणम् ५५७ सन् मज्जनगृहात् मतिनिष्क्राम्यति - निर्गच्छति 'पडिनिक्खमित्ता, उस्सुकं, उक्कर, उकिटं, अदिजं, अमिज्जं, अभडप्पसं' प्रतिनिष्क्रम्य-मज्जनगृहानिर्गत्य, उच्छुल्का-मुक्तशुल्को शुल्करहितामित्यर्थः, स्थितिपतितां कारयतीति वक्ष्यमाणेनान्वयः, शुल्कं तावत् विक्रेयभाण्डं प्रति राज्ञे देयं द्रव्यम् , तदरहितां पुत्रजन्म महोत्सवमक्रियारूपाम्, एवम्-उत्कराम्-उन्मुक्तः करो यस्यां ताम् उन्मुक्तकरां करदानरहितामितिभावः, करो हि गवादिविषयं प्रति प्रतिवर्ष राजे देयं द्रव्यमुच्यते, तया-उत्कृष्टाम्-कर्षणनिषेधाद् उत्कृष्टा-क्षेत्रकर्षणरहिताम् , अदेयाम्-विक्रय निषेधेन अविद्यमानदातव्याम् , अमेयाम्-विक्रयप्रतिषेधादेव अविद्यमानमातव्याम्, अभटप्रवेशाम्-अविद्यमानो भटानाम्-राजाज्ञाकारिणां पुरुषाणां प्रवेशः कुटुम्बिगेहेषु यस्यां सा तथाविधाम् राजदण्डरहितामित्यर्थः पुत्रजन्ममहोत्सवप्रक्रियारूपाम् अग्रे वक्ष्यमाणां स्थितिपतितां कारयतीतिभावः, एवमेव 'अदंडकोडंडिमं अधरिमं, गणियावरनाडइज्जकलियं, अणेगतालाचराणुचरियं, अणुद्धृयमुइंग' अदण्डकुदण्डिमाम्-दण्डलभ्यं द्रव्यमपि दण्ड पदेनैवोच्यते, कुदण्डेन निवृत्तंनगृहात् प्रतिनिष्काम्यति" जल भरा हुआ होने के कारण परमरमणीय था उसकी नीचे की भूमि विचित्र मणियों और रत्नों की बनी हुई थी, उसमें एक स्नानपीठ था, जो विविध प्रकार के मणि और रत्नों से युक्त था, उस पर बैठ कर इसने बडे ही आनन्द के साथ स्नान किया। स्नान करके फिर चन्दन के लेप को शरीर पर लगाया इस प्रकरा से स्नानविधि समाप्त कर वह स्नानघर से बाहर निकला 'पडिनिक्खमित्ता उस्सुकं, उक्करं उकिट्ट, अदिज्जं, अमिज, अभडप्पवेसं, अदंडकोडंडिम, अपरिमं, गणियावरनाडइज्जकलियं, अणेगतालाचराणुचरियं अणुयमु. इंग अमिलायमदल्लामं, पमुहयपक्कीलियं, सपुरजणजाणवयं दस दिवसे સ્નાન કરવાનું સ્થાન જળથી ભરેલું હોવાને કારણે અતિશય રમણીય હતું. સ્નાનગૃહનું યતળીયું વિચિત્ર મણિ અને રત્નથી જડિત હતું ત્યાં એક નાનપીઠ (નાવાને બાજોઠ) પણ હતું જે વિવિધ પ્રકારના મણિ અને રથી આલેખાયેલાં ચિત્રોથી યુક્ત હતું. તે નાનપીઠ પર બેસીને બલરાજાએ ઘણાં જ આનંદપૂર્વક સ્નાન કર્યું. સ્નાન કરીને તેમણે પિતાના શરીર પર ચંદનને લેપ કર્યો. આ રીતે નાનવિધિ પતાવીને તેઓ સ્નાનગૃહ भांथी मनाया. “ पडिनिक्खमित्ता उस्सुक्क', उक्कर', उक्किट्ठ', अदिज्ज, अमिज्ज', अभडप्पवेस अदंडकोडडिम अधरिम, गणियावरनाटइज्जकलिय', अणेग तालाचराणुचरिय' अणुधूयमुइंग', अमिलायमल्लदामं, पमुइपक्कीलियं सपुरजणजा
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy