SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११ उ० ११ सू० ८ सुदर्शनचरितनिरूपणम् ५५५ संशोधितम् , गोमयादिना-उपलिप्त यावत्-पुष्पमाल्यतोरणादिना सुसज्जितं च कुरुत, कारयत च, 'करेत्ता य, कारवेत्ता य, जूयसहस्सं वा, चक्कसहस्सं वा, पूया' महामहिमसक्कारं वा उस्सवेइ, उस्सवेत्ता, ममेयमाणत्तियं पच्चप्पिणह' हस्तिना. पुर नगरं मुसज्जितं कृत्वा, कारयित्वा च, यूपसहस्रं वा, युगसहस्रं , सर्वयुगान् , चक्रसहसं वा, शकटाल्पपेषणीनांच सर्वचक्राणि, पूजामहामहिमसत्कारं वा उत्सव. यत उत्साहपूर्वकं कुरुत तत्र पूना-पूजनीयजनसत्कारः, महामहिमसाधुजनगुणानुवादः, सत्कारः-पूज्यजनानां वस्त्रादिना सत्करणम् , उत्सवयित्वा मम एताम् पूर्वोक्ताम् , आज्ञप्तिकाम्-आज्ञा प्रत्यर्पयत-परावर्तयत, 'तएणं ते कोड वियपुरिसा बलेणं रण्णा एवं वुत्ता समाणा जाव पञ्चप्पिणति' ततः खलु ते कौटुम्चिकपुरुषा:आज्ञाकारिपुरुषाः बलेन राज्ञा एवं-पूर्वोक्तरीत्या उक्ताः सन्तो यावत्-हस्तिनापुर उसे लीपो पोतो ' यवां यावत् पद से "पुष्पमाल्यतोरणादिना सुसजितं कुरुत कारयत" इन पदों का ग्रहण हुआ है। यह सब सफाई आदि का काम खुद करो और दूसरों से भी कराओ-'करेत्ता कारवेत्ता जयसहस्सं वा चकसहस्सा , पूशामहामहिमसकार वा उस्सवेह उस्सवेत्ता ममेयमाणत्तियं पच्चप्पिणह" जब हस्तिनापुर नगर को सफाई सब प्रकार से अच्छी तरह हो जावे-तब सब यूपों की-युगों की, सब चक्रों की पूज्य जनों की, यथायोग्य रीति से वस्त्रादिकों के द्वारा उनका सवका सत्कार करो। जब सब यह हो चुके तब इसकी हमें खबर दो 'तएणं ते कोडवियपुरिसा बलेणं रणगा एवं वुत्ता समाणा जाव पच्चप्पिणंति' इस प्रकार से बल राजा के आदेश देने पर उन आज्ञाकारी पुरुषोंने हस्तिनापुर नगर को सुगंधित जल से सींचा-संमाः यावत् " ५४थी " पुष्पमाल्यतोरणादिना सुसज्जितं कुरुत कारयत" शबरन ફૂલની માળાઓ, તરણે, દવા, પતાકા આદિથી સુસજિજત કરવાની આજ્ઞા આપવામાં આવી છે. આ બધી સજાવટ તમે જાતે કરે અને અન્યની પાસે ४२1. " करेत्ता कारवेत्ता जूहसहस्स वा चक्कवहस्सं वा, पूयामहामहिमसकार वा उस्सवेह, उस्सवेत्ता ममेयमाणत्तियं पच्चप्पिणइ" २मा प्रमाणे शरने सुस જિજત કરીને સમસ્ત યૂપની (યુગની), અને સઘળાં ચક્રોની પૂજા કરે, મહાપુરુષના ગુણેનું કીર્તન કરે, અને સાધુ આદિને વસ્ત્રાદિકનું દાન ૮ઇને तेभने। सा२ ४२१. भारी माज्ञा प्रमाणे ४शन भने भमर साय. तएणं वे कोडुबियपुरिसा बलेणं रण्णा एव वुत्ता समाणा जाव पच्चपिणति " मत. રાજાને આ પ્રકારનો આદેશ સાંભળીને તે આજ્ઞાકારી પુરુષોએ હસ્તિનાપુર નગરને વાળીઝૂડીને સાફ કરવું, તેના માર્ગો પર સુગધિત જળ છટાવ્યું,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy