SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श० ११ उ० ११ सू०७ सुदर्शनचरितनिरूपणम् ५४३ मत्थएं धोवेइ, धोवित्ता विउलं जीवियारिहं पीइदाणं दलयइ दलयित्ता सकारेइ, सम्माणेइ'॥सू०७॥ __ छाया-ततः खलु सा प्रभोवती देवी स्नाता कुतुबलिकर्मा यावत् सर्वालकारविभूषिता तं गर्भ नातिशीतैः, नात्युष्णैः, नातितिक्तैः, नातिक टुकैः, नातिकषायैः, नात्यम्लैः, नातिमधुरैः, ऋतुभवत्सुखैः, भोजनाच्छादनगन्धमाल्यैश्च तस्य गर्भस्य हित, मित, पथ्यम् , गर्भपोषणं तम् देशे च, काले च आहारमाहरन्ती विविक्तमृदुकैः शयनासनैः प्रतिरिक्तसुखया मनोऽनुकूलया विहारभूम्या प्रशस्त दोहदा, सम्पूर्णदोहदा, सम्मानितदोहदा, व्युच्छिन्नदोहदा, व्यपनीतदोहदा, व्यपगतरोगमोहभयपरित्रासा त गर्भ मुखंसुखेन परिवहति, ततः खलु सा प्रभावती देवी नवानां मासानां बहुप्रतिपूर्णानाम् अष्टमानरात्रिन्दिनानां व्यतिक्रान्तानां सुकुमारपाणिपादम् अहीनपरिपूर्णपञ्चेन्द्रियशरीरं लक्षणव्यञ्जनगुणोपेतं यावत् शशिसौम्याकारम् कान्तं प्रियदर्शनम् मुरूपं दारक प्रजनिता, ततः खलु तस्याः प्रभावत्याः देव्याः अङ्गपरिचारिकाः प्रभावती देवी प्रसूतां ज्ञात्वा यत्रेव बलो राजा तत्रैव उपागच्छन्ति, तत्रैव उपागत्य करतल यावंद वलं राजानं जयेन विजयेन वर्द्धयित्वा एवम् अवादिषु:-एवं खलु देवानुप्रियाः ! प्रभावती देवी० दारकं मजनिता इति प्रियार्थतायै प्रियं भवतां भवतु, ततः खलु स वलो राजा अङ्गपरिचारिकाणाम् अन्तिकम् एतमर्थं श्रुत्वा निशम्य हृष्टतुष्ट यावत् धाराहतनीप यावत् रोमकूपः, तासाम् अङ्गपरिचारिकाणाम् मुकुटवज यथामालितम् अवमोकं ददाति, यथामालितम् अवमोकं दत्वा श्वेतं रजतमयं विमलसलिलपूर्ण भृगार च गृह्णाति, गृहीत्वा मस्तकानि धावति, मस्तकानि धावित्वा, विपुलं जीविकाह, प्रीतिदानं ददाति, प्रीतिदानं दत्वा सत्कारयति सम्मानयति ।।०७।। . टीका-"तएणं सा पभावई देवी व्हाया कयबलिकम्मा जाव सव्वालंकारविभूसिया' ततः खलु सा प्रभावती देवी स्नाता-कृतस्नाना, कृतबलिकर्मा, 'तएणं सा पभावई देवी' इत्यादि । टीकार्थ-'तएणं सा पभावई देवी पहाया कयबलिकम्मा जाव संव्वालंकारविभूसिया' इसके बाद प्रभावती देवीने स्नान किया. वोयसादिकों के लिये अन्न देने रूप बलिकर्म किया यावत “तपण' सा पभावई देवी पहाया" त्याल दीय-" तएण सा पभावईदेवी व्हाया कयबलिकम्मा जाव सवालंकारविभूबिया" त्या२ मा प्रभावती राणीमे स्नान यु", पायसाहिने (11)
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy